Rig Veda

Progress:12.7%

कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ । को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥ कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम । को नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥

sanskrit

Of whom, or of which divinity of the immortals, shall we invoke the auspicious name? who will give us to the great Aditi that I may again behold my father and my mother.

english translation

kasya॑ nU॒naM ka॑ta॒masyA॒mRtA॑nAM॒ manA॑mahe॒ cAru॑ de॒vasya॒ nAma॑ | ko no॑ ma॒hyA adi॑taye॒ puna॑rdAtpi॒taraM॑ ca dR॒zeyaM॑ mA॒taraM॑ ca || kasya nUnaM katamasyAmRtAnAM manAmahe cAru devasya nAma | ko no mahyA aditaye punardAtpitaraM ca dRzeyaM mAtaraM ca ||

hk transliteration