Rig Veda

Progress:12.5%

आप॑: पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒॑ मम॑ । ज्योक्च॒ सूर्यं॑ दृ॒शे ॥ आपः पृणीत भेषजं वरूथं तन्वे मम । ज्योक्च सूर्यं दृशे ॥

sanskrit

Waters, bring to perfection all disease-dispelling medicaments for (the good of) my body, that I may long behold the sun.

english translation

Apa॑: pRNI॒ta bhe॑Sa॒jaM varU॑thaM ta॒nve॒3॒॑ mama॑ | jyokca॒ sUryaM॑ dR॒ze || ApaH pRNIta bheSajaM varUthaM tanve mama | jyokca sUryaM dRze ||

hk transliteration

इ॒दमा॑प॒: प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ । यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥ इदमापः प्र वहत यत्किं च दुरितं मयि । यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥

sanskrit

Waters, take away whatever sin has been (found) in me whether I have (knowingly) done wrong, or have pronounced imprecations (against holy men) or (have spoken) untruth.

english translation

i॒damA॑pa॒: pra va॑hata॒ yatkiM ca॑ duri॒taM mayi॑ | yadvA॒hama॑bhidu॒droha॒ yadvA॑ ze॒pa u॒tAnR॑tam || idamApaH pra vahata yatkiM ca duritaM mayi | yadvAhamabhidudroha yadvA zepa utAnRtam ||

hk transliteration

आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि । पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥ आपो अद्यान्वचारिषं रसेन समगस्महि । पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥

sanskrit

I have this day entered into the waters; we have mingled with their essence; Agni, abiding in the waters, approach, and fill me, thus (bathed), with vigour.

english translation

Apo॑ a॒dyAnva॑cAriSaM॒ rase॑na॒ sama॑gasmahi | paya॑svAnagna॒ A ga॑hi॒ taM mA॒ saM sR॑ja॒ varca॑sA || Apo adyAnvacAriSaM rasena samagasmahi | payasvAnagna A gahi taM mA saM sRja varcasA ||

hk transliteration

सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा । वि॒द्युर्मे॑ अस्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥ सं माग्ने वर्चसा सृज सं प्रजया समायुषा । विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥

sanskrit

Agni, confer upon me vigour, progeny and life, so that the gods may know the (sacrifice) of this my (employer), and Indra with the Ṛṣis, may know it.

english translation

saM mA॑gne॒ varca॑sA sRja॒ saM pra॒jayA॒ samAyu॑SA | vi॒dyurme॑ asya de॒vA indro॑ vidyAtsa॒ha RSi॑bhiH || saM mAgne varcasA sRja saM prajayA samAyuSA | vidyurme asya devA indro vidyAtsaha RSibhiH ||

hk transliteration