Rig Veda

Progress:12.2%

अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम् । पृ॒ञ्च॒तीर्मधु॑ना॒ पय॑: ॥ अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् । पृञ्चतीर्मधुना पयः ॥

sanskrit

Mothers to us, who are desirous of sacrificing, the kindred (waters) flow by the paths (of sacrifice) qualifying the milk (of kine) with sweetnesṣ.

english translation

a॒mbayo॑ ya॒ntyadhva॑bhirjA॒mayo॑ adhvarIya॒tAm | pR॒Jca॒tIrmadhu॑nA॒ paya॑: || ambayo yantyadhvabhirjAmayo adhvarIyatAm | pRJcatIrmadhunA payaH ||

hk transliteration

अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्य॑: स॒ह । ता नो॑ हिन्वन्त्वध्व॒रम् ॥ अमूर्या उप सूर्ये याभिर्वा सूर्यः सह । ता नो हिन्वन्त्वध्वरम् ॥

sanskrit

May those waters which are contiguous to the Sun, and those with which the Sun is associated, be propitious to our rite.

english translation

a॒mUryA upa॒ sUrye॒ yAbhi॑rvA॒ sUrya॑: sa॒ha | tA no॑ hinvantvadhva॒ram || amUryA upa sUrye yAbhirvA sUryaH saha | tA no hinvantvadhvaram ||

hk transliteration

अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गाव॒: पिब॑न्ति नः । सिन्धु॑भ्य॒: कर्त्वं॑ ह॒विः ॥ अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः । सिन्धुभ्यः कर्त्वं हविः ॥

sanskrit

Invoke the divine waters in which our cattle drink; offer oblations to the following (streams).

english translation

a॒po de॒vIrupa॑ hvaye॒ yatra॒ gAva॒: piba॑nti naH | sindhu॑bhya॒: kartvaM॑ ha॒viH || apo devIrupa hvaye yatra gAvaH pibanti naH | sindhubhyaH kartvaM haviH ||

hk transliteration

अ॒प्स्व१॒॑न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्तये । देवा॒ भव॑त वा॒जिन॑: ॥ अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तये । देवा भवत वाजिनः ॥

sanskrit

Ambrosia is in the waters; in the waters are medicinal herbs; therefore, divine (priest), be prompt in their praise.

english translation

a॒psva1॒॑ntara॒mRta॑ma॒psu bhe॑Sa॒jama॒pAmu॒ta praza॑staye | devA॒ bhava॑ta vA॒jina॑: || apsvantaramRtamapsu bheSajamapAmuta prazastaye | devA bhavata vAjinaH ||

hk transliteration

अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥ अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः ॥

sanskrit

Soma has declared to me, 'all medicaments, as well as Agni, the benefactor of the universe, are in the waters'; the waters, contain all healing herbs.

english translation

a॒psu me॒ somo॑ abravIda॒ntarvizvA॑ni bheSa॒jA | a॒gniM ca॑ vi॒zvaza॑mbhuva॒mApa॑zca vi॒zvabhe॑SajIH || apsu me somo abravIdantarvizvAni bheSajA | agniM ca vizvazambhuvamApazca vizvabheSajIH ||

hk transliteration