Rig Veda

Progress:87.8%

इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न् । एकं॒ सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑त॒रिश्वा॑नमाहुः ॥ इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥

sanskrit

They have styled (him, the Sun), Indra, Mitra, Varuṇa, Agni, and he is the celestial, well-winged Garutmat, for learned priests call one by many names as they speak of Agni, Yama, Mātariśvan.

english translation

indraM॑ mi॒traM varu॑Nama॒gnimA॑hu॒ratho॑ di॒vyaH sa su॑pa॒rNo ga॒rutmA॑n | ekaM॒ sadviprA॑ bahu॒dhA va॑dantya॒gniM ya॒maM mA॑ta॒rizvA॑namAhuH || indraM mitraM varuNamagnimAhuratho divyaH sa suparNo garutmAn | ekaM sadviprA bahudhA vadantyagniM yamaM mAtarizvAnamAhuH ||

hk transliteration

कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति । त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ॥ कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति । त आववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवी व्युद्यते ॥

sanskrit

The smooth-gliding wafters (of the rain, the solar rays), clothing the waters with a dark cloud, ascend to heaven; they come down again from the dwelling of the rain, and immediately the earth is moistened with water.

english translation

kR॒SNaM ni॒yAnaM॒ hara॑yaH supa॒rNA a॒po vasA॑nA॒ diva॒mutpa॑tanti | ta Ava॑vRtra॒ntsada॑nAdR॒tasyAdidghR॒tena॑ pRthi॒vI vyu॑dyate || kRSNaM niyAnaM harayaH suparNA apo vasAnA divamutpatanti | ta AvavRtrantsadanAdRtasyAdidghRtena pRthivI vyudyate ||

hk transliteration

द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत । तस्मि॑न्त्सा॒कं त्रि॑श॒ता न श॒ङ्कवो॑ऽर्पि॒ताः ष॒ष्टिर्न च॑लाच॒लास॑: ॥ द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत । तस्मिन्त्साकं त्रिशता न शङ्कवोऽर्पिताः षष्टिर्न चलाचलासः ॥

sanskrit

The fellies are twelve; the wheel is one; three are the axles; but who knows it? within it are collected 360 (spokes), which are, as it were, moveable and immoveable.

english translation

dvAda॑za pra॒dhaya॑zca॒kramekaM॒ trINi॒ nabhyA॑ni॒ ka u॒ tacci॑keta | tasmi॑ntsA॒kaM tri॑za॒tA na za॒Gkavo॑'rpi॒tAH Sa॒STirna ca॑lAca॒lAsa॑: || dvAdaza pradhayazcakramekaM trINi nabhyAni ka u tacciketa | tasmintsAkaM trizatA na zaGkavo'rpitAH SaSTirna calAcalAsaH ||

hk transliteration

यस्ते॒ स्तन॑: शश॒यो यो म॑यो॒भूर्येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि । यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्र॒: सर॑स्वति॒ तमि॒ह धात॑वे कः ॥ यस्ते स्तनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि । यो रत्नधा वसुविद्यः सुदत्रः सरस्वति तमिह धातवे कः ॥

sanskrit

Sarasvatī, that retiring breast, which is the source of delight, with which you bestow all good things, which is the container of wealth, the distributor of riches, the giver of good (fortune); that (bodom) do you lay open at this season for our nourishment.

english translation

yaste॒ stana॑: zaza॒yo yo ma॑yo॒bhUryena॒ vizvA॒ puSya॑si॒ vAryA॑Ni | yo ra॑tna॒dhA va॑su॒vidyaH su॒datra॒: sara॑svati॒ tami॒ha dhAta॑ve kaH || yaste stanaH zazayo yo mayobhUryena vizvA puSyasi vAryANi | yo ratnadhA vasuvidyaH sudatraH sarasvati tamiha dhAtave kaH ||

hk transliteration

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मान॑: सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥

sanskrit

The gods sacrifice with sacrifice, for such are their first duties; those mighty ones assemble in heaven, where the divinities who are to be propitiated (by sacred rites) abide.

english translation

ya॒jJena॑ ya॒jJama॑yajanta de॒vAstAni॒ dharmA॑Ni pratha॒mAnyA॑san | te ha॒ nAkaM॑ mahi॒mAna॑: sacanta॒ yatra॒ pUrve॑ sA॒dhyAH santi॑ de॒vAH || yajJena yajJamayajanta devAstAni dharmANi prathamAnyAsan | te ha nAkaM mahimAnaH sacanta yatra pUrve sAdhyAH santi devAH ||

hk transliteration