Rig Veda

Progress:88.0%

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मान॑: सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥

sanskrit

The gods sacrifice with sacrifice, for such are their first duties; those mighty ones assemble in heaven, where the divinities who are to be propitiated (by sacred rites) abide.

english translation

ya॒jJena॑ ya॒jJama॑yajanta de॒vAstAni॒ dharmA॑Ni pratha॒mAnyA॑san | te ha॒ nAkaM॑ mahi॒mAna॑: sacanta॒ yatra॒ pUrve॑ sA॒dhyAH santi॑ de॒vAH || yajJena yajJamayajanta devAstAni dharmANi prathamAnyAsan | te ha nAkaM mahimAnaH sacanta yatra pUrve sAdhyAH santi devAH ||

hk transliteration