Rig Veda

Progress:85.5%

अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्न॑: । तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥ अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः । तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥

sanskrit

I have beheld the Lord of men with seven sons; of which delightful and benevolent (deity), who is the object of our invocation, there is an all-pervading middle brother, and a third brother, well fed with (oblations of) ghee.

english translation

a॒sya vA॒masya॑ pali॒tasya॒ hotu॒stasya॒ bhrAtA॑ madhya॒mo a॒styazna॑: | tR॒tIyo॒ bhrAtA॑ ghR॒tapR॑STho a॒syAtrA॑pazyaM vi॒zpatiM॑ sa॒ptapu॑tram || asya vAmasya palitasya hotustasya bhrAtA madhyamo astyaznaH | tRtIyo bhrAtA ghRtapRSTho asyAtrApazyaM vizpatiM saptaputram ||

hk transliteration

स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो॑ वहति स॒प्तना॑मा । त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः ॥ सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥

sanskrit

They yoke the seven (horses) to the one-wheeled car; one horse, named seven, bears it along; the three-axled wheel is undecaying, never loosened, and in it all these regions of the universe abide.

english translation

sa॒pta yu॑Jjanti॒ ratha॒meka॑cakra॒meko॒ azvo॑ vahati sa॒ptanA॑mA | tri॒nAbhi॑ ca॒krama॒jara॑mana॒rvaM yatre॒mA vizvA॒ bhuva॒nAdhi॑ ta॒sthuH || sapta yuJjanti rathamekacakrameko azvo vahati saptanAmA | trinAbhi cakramajaramanarvaM yatremA vizvA bhuvanAdhi tasthuH ||

hk transliteration

इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑ह॒न्त्यश्वा॑: । स॒प्त स्वसा॑रो अ॒भि सं न॑वन्ते॒ यत्र॒ गवां॒ निहि॑ता स॒प्त नाम॑ ॥ इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः । सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥

sanskrit

The seven who preside over this sevenpwheeled chariot (are) the seven horses who draw it; seven sisters ride in it together, and in are deposited the seven forms of utterance.

english translation

i॒maM ratha॒madhi॒ ye sa॒pta ta॒sthuH sa॒ptaca॑kraM sa॒pta va॑ha॒ntyazvA॑: | sa॒pta svasA॑ro a॒bhi saM na॑vante॒ yatra॒ gavAM॒ nihi॑tA sa॒pta nAma॑ || imaM rathamadhi ye sapta tasthuH saptacakraM sapta vahantyazvAH | sapta svasAro abhi saM navante yatra gavAM nihitA sapta nAma ||

hk transliteration

को द॑दर्श प्रथ॒मं जाय॑मानमस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति । भूम्या॒ असु॒रसृ॑गा॒त्मा क्व॑ स्वि॒त्को वि॒द्वांस॒मुप॑ गा॒त्प्रष्टु॑मे॒तत् ॥ को ददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति । भूम्या असुरसृगात्मा क्व स्वित्को विद्वांसमुप गात्प्रष्टुमेतत् ॥

sanskrit

Who has seen the primeval (being) at the time of his being born; what is that endowed with substance which the unsubstantial sustains; from earth are the breath and blood; but where is the soul; who may repair to the sage to ask this?

english translation

ko da॑darza pratha॒maM jAya॑mAnamastha॒nvantaM॒ yada॑na॒sthA bibha॑rti | bhUmyA॒ asu॒rasR॑gA॒tmA kva॑ svi॒tko vi॒dvAMsa॒mupa॑ gA॒tpraSTu॑me॒tat || ko dadarza prathamaM jAyamAnamasthanvantaM yadanasthA bibharti | bhUmyA asurasRgAtmA kva svitko vidvAMsamupa gAtpraSTumetat ||

hk transliteration

पाक॑: पृच्छामि॒ मन॒सावि॑जानन्दे॒वाना॑मे॒ना निहि॑ता प॒दानि॑ । व॒त्से ब॒ष्कयेऽधि॑ स॒प्त तन्तू॒न्वि त॑त्निरे क॒वय॒ ओत॒वा उ॑ ॥ पाकः पृच्छामि मनसाविजानन्देवानामेना निहिता पदानि । वत्से बष्कयेऽधि सप्त तन्तून्वि तत्निरे कवय ओतवा उ ॥

sanskrit

Immature (in understanding) undiscerning in mind, I inquire of those things which are hidden (even) from the gods; (what are) the seven threads which the sages have spread to envelop the sun, in whom all abide?

english translation

pAka॑: pRcchAmi॒ mana॒sAvi॑jAnande॒vAnA॑me॒nA nihi॑tA pa॒dAni॑ | va॒tse ba॒Skaye'dhi॑ sa॒pta tantU॒nvi ta॑tnire ka॒vaya॒ ota॒vA u॑ || pAkaH pRcchAmi manasAvijAnandevAnAmenA nihitA padAni | vatse baSkaye'dhi sapta tantUnvi tatnire kavaya otavA u ||

hk transliteration