Rig Veda

Progress:85.6%

इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑ह॒न्त्यश्वा॑: । स॒प्त स्वसा॑रो अ॒भि सं न॑वन्ते॒ यत्र॒ गवां॒ निहि॑ता स॒प्त नाम॑ ॥ इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः । सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥

sanskrit

The seven who preside over this sevenpwheeled chariot (are) the seven horses who draw it; seven sisters ride in it together, and in are deposited the seven forms of utterance.

english translation

i॒maM ratha॒madhi॒ ye sa॒pta ta॒sthuH sa॒ptaca॑kraM sa॒pta va॑ha॒ntyazvA॑: | sa॒pta svasA॑ro a॒bhi saM na॑vante॒ yatra॒ gavAM॒ nihi॑tA sa॒pta nAma॑ || imaM rathamadhi ye sapta tasthuH saptacakraM sapta vahantyazvAH | sapta svasAro abhi saM navante yatra gavAM nihitA sapta nAma ||

hk transliteration