Rig Veda

Progress:85.5%

अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्न॑: । तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥ अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः । तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥

sanskrit

I have beheld the Lord of men with seven sons; of which delightful and benevolent (deity), who is the object of our invocation, there is an all-pervading middle brother, and a third brother, well fed with (oblations of) ghee.

english translation

a॒sya vA॒masya॑ pali॒tasya॒ hotu॒stasya॒ bhrAtA॑ madhya॒mo a॒styazna॑: | tR॒tIyo॒ bhrAtA॑ ghR॒tapR॑STho a॒syAtrA॑pazyaM vi॒zpatiM॑ sa॒ptapu॑tram || asya vAmasya palitasya hotustasya bhrAtA madhyamo astyaznaH | tRtIyo bhrAtA ghRtapRSTho asyAtrApazyaM vizpatiM saptaputram ||

hk transliteration