Rig Veda

Progress:85.4%

तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् । तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येष॒ज जर्भु॑राणा चरन्ति ॥ तव शरीरं पतयिष्ण्वर्वन्तव चित्तं वात इव ध्रजीमान् । तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥

sanskrit

Your body, horse, is made for motion; your mind is rapid (in intention) as the wind; the hairs (of your mane) are tossed in manifold directions; and spread beautiful in the forests.

english translation

tava॒ zarI॑raM patayi॒SNva॑rva॒ntava॑ ci॒ttaM vAta॑ iva॒ dhrajI॑mAn | tava॒ zRGgA॑Ni॒ viSThi॑tA puru॒trAra॑NyeSa॒ja jarbhu॑rANA caranti || tava zarIraM patayiSNvarvantava cittaM vAta iva dhrajImAn | tava zRGgANi viSThitA purutrAraNyeSu jarbhurANA caranti ||

hk transliteration

उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः । अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ॥ उप प्रागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः । अजः पुरो नीयते नाभिरस्यानु पश्चात्कवयो यन्ति रेभाः ॥

sanskrit

The swift horse approaches the plural ce of immolation, meditating with mind intent upon the gods; the goat bound to him is led before him; after him follow the priests and the singers.

english translation

upa॒ prAgA॒cchasa॑naM vA॒jyarvA॑ deva॒drIcA॒ mana॑sA॒ dIdhyA॑naH | a॒jaH pu॒ro nI॑yate॒ nAbhi॑ra॒syAnu॑ pa॒zcAtka॒vayo॑ yanti re॒bhAH || upa prAgAcchasanaM vAjyarvA devadrIcA manasA dIdhyAnaH | ajaH puro nIyate nAbhirasyAnu pazcAtkavayo yanti rebhAH ||

hk transliteration

उप॒ प्रागा॑त्पर॒मं यत्स॒धस्थ॒मर्वाँ॒ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च । अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ॥ उप प्रागात्परमं यत्सधस्थमर्वाँ अच्छा पितरं मातरं च । अद्या देवाञ्जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥

sanskrit

The horse proceeds to that assembly which is most excellent; to the presence of his father and his mother, (heaven and earth). Go, (Horse), today rejoicing to the gods, that (the sacrifice) may yield blessings to the donor.

english translation

upa॒ prAgA॑tpara॒maM yatsa॒dhastha॒marvA~॒ acchA॑ pi॒taraM॑ mA॒taraM॑ ca | a॒dyA de॒vAJjuSTa॑tamo॒ hi ga॒myA athA zA॑ste dA॒zuSe॒ vAryA॑Ni || upa prAgAtparamaM yatsadhasthamarvA~ acchA pitaraM mAtaraM ca | adyA devAJjuSTatamo hi gamyA athA zAste dAzuSe vAryANi ||

hk transliteration