Rig Veda

Progress:85.4%

उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः । अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ॥ उप प्रागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः । अजः पुरो नीयते नाभिरस्यानु पश्चात्कवयो यन्ति रेभाः ॥

sanskrit

The swift horse approaches the plural ce of immolation, meditating with mind intent upon the gods; the goat bound to him is led before him; after him follow the priests and the singers.

english translation

upa॒ prAgA॒cchasa॑naM vA॒jyarvA॑ deva॒drIcA॒ mana॑sA॒ dIdhyA॑naH | a॒jaH pu॒ro nI॑yate॒ nAbhi॑ra॒syAnu॑ pa॒zcAtka॒vayo॑ yanti re॒bhAH || upa prAgAcchasanaM vAjyarvA devadrIcA manasA dIdhyAnaH | ajaH puro nIyate nAbhirasyAnu pazcAtkavayo yanti rebhAH ||

hk transliteration