Rig Veda

Progress:85.4%

तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् । तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येष॒ज जर्भु॑राणा चरन्ति ॥ तव शरीरं पतयिष्ण्वर्वन्तव चित्तं वात इव ध्रजीमान् । तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥

sanskrit

Your body, horse, is made for motion; your mind is rapid (in intention) as the wind; the hairs (of your mane) are tossed in manifold directions; and spread beautiful in the forests.

english translation

tava॒ zarI॑raM patayi॒SNva॑rva॒ntava॑ ci॒ttaM vAta॑ iva॒ dhrajI॑mAn | tava॒ zRGgA॑Ni॒ viSThi॑tA puru॒trAra॑NyeSa॒ja jarbhu॑rANA caranti || tava zarIraM patayiSNvarvantava cittaM vAta iva dhrajImAn | tava zRGgANi viSThitA purutrAraNyeSu jarbhurANA caranti ||

hk transliteration