Rig Veda

Progress:85.3%

ई॒र्मान्ता॑स॒: सिलि॑कमध्यमास॒: सं शूर॑णासो दि॒व्यासो॒ अत्या॑: । हं॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वा॑: ॥ ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः । हंसा इव श्रेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः

sanskrit

The full-haunched, slender-waistd, high-spirited, and celestial coursers (of the sun), gallop along like swans in rows, when the horses spread along the heavenly path.

english translation

I॒rmAntA॑sa॒: sili॑kamadhyamAsa॒: saM zUra॑NAso di॒vyAso॒ atyA॑: | haM॒sA i॑va zreNi॒zo ya॑tante॒ yadAkSi॑Surdi॒vyamajma॒mazvA॑: || IrmAntAsaH silikamadhyamAsaH saM zUraNAso divyAso atyAH | haMsA iva zreNizo yatante yadAkSiSurdivyamajmamazvAH

hk transliteration