Rig Veda

Progress:84.9%

यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥ यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥

sanskrit

Your great birth, O Horse, is to be glorified; whether first springing from the firmament or from the water inasmuchas you have neighed (auspiciously), for you have the wings of the falcon and the limbs of the deer.

english translation

yadakra॑ndaH pratha॒maM jAya॑mAna u॒dyantsa॑mu॒drAdu॒ta vA॒ purI॑SAt | zye॒nasya॑ pa॒kSA ha॑ri॒Nasya॑ bA॒hU u॑pa॒stutyaM॒ mahi॑ jA॒taM te॑ arvan || yadakrandaH prathamaM jAyamAna udyantsamudrAduta vA purISAt | zyenasya pakSA hariNasya bAhU upastutyaM mahi jAtaM te arvan ||

hk transliteration

य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् । ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ॥ यमेन दत्तं त्रित एनमायुनगिन्द्र एणं प्रथमो अध्यतिष्ठत् । गन्धर्वो अस्य रशनामगृभ्णात्सूरादश्वं वसवो निरतष्ट ॥

sanskrit

Trita harnessed the horse which was given by yama; Indra first mounted him, and gandharva seized his reins. Vasus, you fabricated the horse from the sun.

english translation

ya॒mena॑ da॒ttaM tri॒ta e॑namAyuna॒gindra॑ eNaM pratha॒mo adhya॑tiSThat | ga॒ndha॒rvo a॑sya raza॒nAma॑gRbhNA॒tsUrA॒dazvaM॑ vasavo॒ nira॑taSTa || yamena dattaM trita enamAyunagindra eNaM prathamo adhyatiSThat | gandharvo asya razanAmagRbhNAtsUrAdazvaM vasavo nirataSTa ||

hk transliteration

असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ । असि॒ सोमे॑न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥ असि यमो अस्यादित्यो अर्वन्नसि त्रितो गुह्येन व्रतेन । असि सोमेन समया विपृक्त आहुस्ते त्रीणि दिवि बन्धनानि ॥

sanskrit

Your horse is Yama and you are Āditya; you are Trita by a mysterious act; you are associated with Soma. The sages have said there are three bindings of you in heaven.

english translation

asi॑ ya॒mo asyA॑di॒tyo a॑rva॒nnasi॑ tri॒to guhye॑na vra॒tena॑ | asi॒ some॑na sa॒mayA॒ vipR॑kta A॒huste॒ trINi॑ di॒vi bandha॑nAni || asi yamo asyAdityo arvannasi trito guhyena vratena | asi somena samayA vipRkta Ahuste trINi divi bandhanAni ||

hk transliteration

त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे । उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र॑म् ॥ त्रीणि त आहुर्दिवि बन्धनानि त्रीण्यप्सु त्रीण्यन्तः समुद्रे । उतेव मे वरुणश्छन्त्स्यर्वन्यत्रा त आहुः परमं जनित्रम् ॥

sanskrit

They have said that there are your bindings in heaven three upon earth; and three in the firmament. You declare to me, Horse, who are (one with) Varuṇa, that which they have called your most excellent birth.

english translation

trINi॑ ta Ahurdi॒vi bandha॑nAni॒ trINya॒psu trINya॒ntaH sa॑mu॒dre | u॒teva॑ me॒ varu॑Nazchantsyarva॒nyatrA॑ ta A॒huH pa॑ra॒maM ja॒nitra॑m || trINi ta Ahurdivi bandhanAni trINyapsu trINyantaH samudre | uteva me varuNazchantsyarvanyatrA ta AhuH paramaM janitram ||

hk transliteration

इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानां॑ सनि॒तुर्नि॒धाना॑ । अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ॥ इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना । अत्रा ते भद्रा रशना अपश्यमृतस्य या अभिरक्षन्ति गोपाः ॥

sanskrit

I have beheld, Horse, these your purifying (regions) these impressions of the feet of you who share in the sacrifice; and here your auspicious reins, which are the protectors of the rite that preserve it.

english translation

i॒mA te॑ vAjinnava॒mArja॑nAnI॒mA za॒phAnAM॑ sani॒turni॒dhAnA॑ | atrA॑ te bha॒drA ra॑za॒nA a॑pazyamR॒tasya॒ yA a॑bhi॒rakSa॑nti go॒pAH || imA te vAjinnavamArjanAnImA zaphAnAM saniturnidhAnA | atrA te bhadrA razanA apazyamRtasya yA abhirakSanti gopAH ||

hk transliteration