Rig Veda

Progress:84.9%

यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥ यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥

sanskrit

Your great birth, O Horse, is to be glorified; whether first springing from the firmament or from the water inasmuchas you have neighed (auspiciously), for you have the wings of the falcon and the limbs of the deer.

english translation

yadakra॑ndaH pratha॒maM jAya॑mAna u॒dyantsa॑mu॒drAdu॒ta vA॒ purI॑SAt | zye॒nasya॑ pa॒kSA ha॑ri॒Nasya॑ bA॒hU u॑pa॒stutyaM॒ mahi॑ jA॒taM te॑ arvan || yadakrandaH prathamaM jAyamAna udyantsamudrAduta vA purISAt | zyenasya pakSA hariNasya bAhU upastutyaM mahi jAtaM te arvan ||

hk transliteration