Rig Veda

Progress:88.0%

स॒मा॒नमे॒तदु॑द॒कमुच्चैत्यव॒ चाह॑भिः । भूमिं॑ प॒र्जन्या॒ जिन्व॑न्ति॒ दिवं॑ जिन्वन्त्य॒ग्नय॑: ॥ समानमेतदुदकमुच्चैत्यव चाहभिः । भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः ॥

sanskrit

The uniform water passes upwards and downwards in the course of days; clouds give joy to the earth; fires rejoice the heaven.

english translation

sa॒mA॒name॒tadu॑da॒kamuccaityava॒ cAha॑bhiH | bhUmiM॑ pa॒rjanyA॒ jinva॑nti॒ divaM॑ jinvantya॒gnaya॑: || samAnametadudakamuccaityava cAhabhiH | bhUmiM parjanyA jinvanti divaM jinvantyagnayaH ||

hk transliteration

दि॒व्यं सु॑प॒र्णं वा॑य॒सं बृ॒हन्त॑म॒पां गर्भं॑ दर्श॒तमोष॑धीनाम् । अ॒भी॒प॒तो वृ॒ष्टिभि॑स्त॒र्पय॑न्तं॒ सर॑स्वन्त॒मव॑से जोहवीमि ॥ दिव्यं सुपर्णं वायसं बृहन्तमपां गर्भं दर्शतमोषधीनाम् । अभीपतो वृष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ॥

sanskrit

I invoke for our protection the celestial, well-winged, swift-moving, majestic (Sun); who is the germ of the waters; the displayer of herbs; the cherisher of lakes replenishing the ponds with rain.

english translation

di॒vyaM su॑pa॒rNaM vA॑ya॒saM bR॒hanta॑ma॒pAM garbhaM॑ darza॒tamoSa॑dhInAm | a॒bhI॒pa॒to vR॒STibhi॑sta॒rpaya॑ntaM॒ sara॑svanta॒mava॑se johavImi || divyaM suparNaM vAyasaM bRhantamapAM garbhaM darzatamoSadhInAm | abhIpato vRSTibhistarpayantaM sarasvantamavase johavImi ||

hk transliteration