Rig Veda

Progress:87.8%

इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न् । एकं॒ सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑त॒रिश्वा॑नमाहुः ॥ इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥

sanskrit

They have styled (him, the Sun), Indra, Mitra, Varuṇa, Agni, and he is the celestial, well-winged Garutmat, for learned priests call one by many names as they speak of Agni, Yama, Mātariśvan.

english translation

indraM॑ mi॒traM varu॑Nama॒gnimA॑hu॒ratho॑ di॒vyaH sa su॑pa॒rNo ga॒rutmA॑n | ekaM॒ sadviprA॑ bahu॒dhA va॑dantya॒gniM ya॒maM mA॑ta॒rizvA॑namAhuH || indraM mitraM varuNamagnimAhuratho divyaH sa suparNo garutmAn | ekaM sadviprA bahudhA vadantyagniM yamaM mAtarizvAnamAhuH ||

hk transliteration