Rig Veda

Progress:83.8%

मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुत॒: परि॑ ख्यन् । यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्ते॑: प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥ मा नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतः परि ख्यन् । यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥

sanskrit

Let neither Mitra nor Varuṇa, Aryaman, Āyu, Indra, Ṛbhukṣin,nor the Maruts, censure us; when we proclaim in the sacrifice the virtus of the swift horse sprung from the gods.

english translation

mA no॑ mi॒tro varu॑No arya॒mAyurindra॑ Rbhu॒kSA ma॒ruta॒: pari॑ khyan | yadvA॒jino॑ de॒vajA॑tasya॒ sapte॑: prava॒kSyAmo॑ vi॒dathe॑ vI॒ryA॑Ni || mA no mitro varuNo aryamAyurindra RbhukSA marutaH pari khyan | yadvAjino devajAtasya sapteH pravakSyAmo vidathe vIryANi ||

hk transliteration

यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति । सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथ॑: ॥ यन्निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति । सुप्राङजो मेम्यद्विश्वरूप इन्द्रापूष्णोः प्रियमप्येति पाथः ॥

sanskrit

When they, (the priests), bring the prepared offering to the presence (of the horse), who has been bathed and decorated with rich (trappings), the various-coloured goat going before him, bleating, becomes an acceptable offering to Indra and Pūṣan.

english translation

yanni॒rNijA॒ rekNa॑sA॒ prAvR॑tasya rA॒tiM gR॑bhI॒tAM mu॑kha॒to naya॑nti | suprA॑Ga॒jo memya॑dvi॒zvarU॑pa indrApU॒SNoH pri॒yamapye॑ti॒ pAtha॑: || yannirNijA rekNasA prAvRtasya rAtiM gRbhItAM mukhato nayanti | suprAGajo memyadvizvarUpa indrApUSNoH priyamapyeti pAthaH ||

hk transliteration

ए॒ष च्छाग॑: पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः । अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे॑नं सौश्रव॒साय॑ जिन्वति ॥ एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । अभिप्रियं यत्पुरोळाशमर्वता त्वष्टेदेनं सौश्रवसाय जिन्वति ॥

sanskrit

This goat, the portion of Pu+ṣan fit for all the gods, is brought first with the fleet courser, to that Tvaṣṭā may prepare him along with the horse, as an acceptable preliminary offering for the (sacrificial) food.

english translation

e॒Sa cchAga॑: pu॒ro azve॑na vA॒jinA॑ pU॒SNo bhA॒go nI॑yate vi॒zvade॑vyaH | a॒bhi॒priyaM॒ yatpu॑ro॒LAza॒marva॑tA॒ tvaSTede॑naM sauzrava॒sAya॑ jinvati || eSa cchAgaH puro azvena vAjinA pUSNo bhAgo nIyate vizvadevyaH | abhipriyaM yatpuroLAzamarvatA tvaSTedenaM sauzravasAya jinvati ||

hk transliteration

यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षा॒: पर्यश्वं॒ नय॑न्ति । अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्य॑: प्रतिवे॒दय॑न्न॒जः ॥ यद्धविष्यमृतुशो देवयानं त्रिर्मानुषाः पर्यश्वं नयन्ति । अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्नजः ॥

sanskrit

When the priests at the season (of the ceremony), lead forth the horse, the offering devoted to the gods, thrice round (the sacrificial fire); then the goat, the portion of Pūṣan, goes first, announcing the sacrificer to the gods.

english translation

yaddha॑vi॒Sya॑mRtu॒zo de॑va॒yAnaM॒ trirmAnu॑SA॒: paryazvaM॒ naya॑nti | atrA॑ pU॒SNaH pra॑tha॒mo bhA॒ga e॑ti ya॒jJaM de॒vebhya॑: prative॒daya॑nna॒jaH || yaddhaviSyamRtuzo devayAnaM trirmAnuSAH paryazvaM nayanti | atrA pUSNaH prathamo bhAga eti yajJaM devebhyaH prativedayannajaH ||

hk transliteration

होता॑ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शंस्ता॒ सुवि॑प्रः । तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् ॥ होताध्वर्युरावया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः । तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥

sanskrit

The invoker of the gods, the minister of the rite, the offerer of the oblation, the kindler of the fire, the bruiser of the Soma, the director of the ceremony, the saage (superintendent of the whole); do you replenish the rivers by this well-ordered, well-conducted, sacrifice.

english translation

hotA॑dhva॒ryurAva॑yA agnimi॒ndho grA॑vagrA॒bha u॒ta zaMstA॒ suvi॑praH | tena॑ ya॒jJena॒ sva॑raMkRtena॒ svi॑STena va॒kSaNA॒ A pR॑Nadhvam || hotAdhvaryurAvayA agnimindho grAvagrAbha uta zaMstA suvipraH | tena yajJena svaraMkRtena sviSTena vakSaNA A pRNadhvam ||

hk transliteration