Rig Veda

Progress:83.9%

यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षा॒: पर्यश्वं॒ नय॑न्ति । अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्य॑: प्रतिवे॒दय॑न्न॒जः ॥ यद्धविष्यमृतुशो देवयानं त्रिर्मानुषाः पर्यश्वं नयन्ति । अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्नजः ॥

sanskrit

When the priests at the season (of the ceremony), lead forth the horse, the offering devoted to the gods, thrice round (the sacrificial fire); then the goat, the portion of Pūṣan, goes first, announcing the sacrificer to the gods.

english translation

yaddha॑vi॒Sya॑mRtu॒zo de॑va॒yAnaM॒ trirmAnu॑SA॒: paryazvaM॒ naya॑nti | atrA॑ pU॒SNaH pra॑tha॒mo bhA॒ga e॑ti ya॒jJaM de॒vebhya॑: prative॒daya॑nna॒jaH || yaddhaviSyamRtuzo devayAnaM trirmAnuSAH paryazvaM nayanti | atrA pUSNaH prathamo bhAga eti yajJaM devebhyaH prativedayannajaH ||

hk transliteration