Rig Veda

Progress:83.9%

ए॒ष च्छाग॑: पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः । अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे॑नं सौश्रव॒साय॑ जिन्वति ॥ एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । अभिप्रियं यत्पुरोळाशमर्वता त्वष्टेदेनं सौश्रवसाय जिन्वति ॥

sanskrit

This goat, the portion of Pu+ṣan fit for all the gods, is brought first with the fleet courser, to that Tvaṣṭā may prepare him along with the horse, as an acceptable preliminary offering for the (sacrificial) food.

english translation

e॒Sa cchAga॑: pu॒ro azve॑na vA॒jinA॑ pU॒SNo bhA॒go nI॑yate vi॒zvade॑vyaH | a॒bhi॒priyaM॒ yatpu॑ro॒LAza॒marva॑tA॒ tvaSTede॑naM sauzrava॒sAya॑ jinvati || eSa cchAgaH puro azvena vAjinA pUSNo bhAgo nIyate vizvadevyaH | abhipriyaM yatpuroLAzamarvatA tvaSTedenaM sauzravasAya jinvati ||

hk transliteration