Rig Veda

Progress:81.2%

विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ॥ विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि । यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥

sanskrit

Earnetly I glorify the exploits of Viṣṇu, who made the three worlds; who sustained the lofty aggregate site (of the spheres); thrice traversing (the whole); who is praised by the exalted.

english translation

viSNo॒rnu kaM॑ vI॒ryA॑Ni॒ pra vo॑caM॒ yaH pArthi॑vAni vima॒me rajAM॑si | yo aska॑bhAya॒dutta॑raM sa॒dhasthaM॑ vicakramA॒Nastre॒dhoru॑gA॒yaH || viSNornu kaM vIryANi pra vocaM yaH pArthivAni vimame rajAMsi | yo askabhAyaduttaraM sadhasthaM vicakramANastredhorugAyaH ||

hk transliteration

प्र तद्विष्णु॑: स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥ प्र तद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥

sanskrit

Viṣṇu is therefore glorified, that by his prowess he is like a fearful, ravenous, and mountain-haunting wild beast, and because of that in his three paces all worlds abide.

english translation

pra tadviSNu॑: stavate vI॒rye॑Na mR॒go na bhI॒maH ku॑ca॒ro gi॑ri॒SThAH | yasyo॒ruSu॑ tri॒Su vi॒krama॑NeSvadhikSi॒yanti॒ bhuva॑nAni॒ vizvA॑ || pra tadviSNuH stavate vIryeNa mRgo na bhImaH kucaro giriSThAH | yasyoruSu triSu vikramaNeSvadhikSiyanti bhuvanAni vizvA ||

hk transliteration

प्र विष्ण॑वे शू॒षमे॑तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे॑ । य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको॑ विम॒मे त्रि॒भिरित्प॒देभि॑: ॥ प्र विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वृष्णे । य इदं दीर्घं प्रयतं सधस्थमेको विममे त्रिभिरित्पदेभिः ॥

sanskrit

May acceptable vigour attend Viṣṇu, who abides in prayer, the hymned of many, the showerer (of benefits), who alone made, by three steps, this spacious and durable aggregate (of the three worlds).

english translation

pra viSNa॑ve zU॒Same॑tu॒ manma॑ giri॒kSita॑ urugA॒yAya॒ vRSNe॑ | ya i॒daM dI॒rghaM praya॑taM sa॒dhastha॒meko॑ vima॒me tri॒bhiritpa॒debhi॑: || pra viSNave zUSametu manma girikSita urugAyAya vRSNe | ya idaM dIrghaM prayataM sadhasthameko vimame tribhiritpadebhiH ||

hk transliteration

यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी॑यमाणा स्व॒धया॒ मद॑न्ति । य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको॑ दा॒धार॒ भुव॑नानि॒ विश्वा॑ ॥ यस्य त्री पूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति । य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ॥

sanskrit

Whose three imperishable paces, filled with ambrosia, delight (mankind) with sacred food; who verily alone upholds the three elements, and earth and heaven.

english translation

yasya॒ trI pU॒rNA madhu॑nA pa॒dAnyakSI॑yamANA sva॒dhayA॒ mada॑nti | ya u॑ tri॒dhAtu॑ pRthi॒vImu॒ta dyAmeko॑ dA॒dhAra॒ bhuva॑nAni॒ vizvA॑ || yasya trI pUrNA madhunA padAnyakSIyamANA svadhayA madanti | ya u tridhAtu pRthivImuta dyAmeko dAdhAra bhuvanAni vizvA ||

hk transliteration

तद॑स्य प्रि॒यम॒भि पाथो॑ अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति । उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णो॑: प॒दे प॑र॒मे मध्व॒ उत्स॑: ॥ तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति । उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः ॥

sanskrit

May I attain his favourite path, in which god-seeking men delight; (the path) of that wide-stepping Viṣṇu, in whose exalted station there is a (perpetual) flow of felicity; for to such a degree is he the friend (of the pious).

english translation

tada॑sya pri॒yama॒bhi pAtho॑ azyAM॒ naro॒ yatra॑ deva॒yavo॒ mada॑nti | u॒ru॒kra॒masya॒ sa hi bandhu॑ri॒tthA viSNo॑: pa॒de pa॑ra॒me madhva॒ utsa॑: || tadasya priyamabhi pAtho azyAM naro yatra devayavo madanti | urukramasya sa hi bandhuritthA viSNoH pade parame madhva utsaH ||

hk transliteration