Rig Veda

Progress:81.2%

प्र तद्विष्णु॑: स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥ प्र तद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥

sanskrit

Viṣṇu is therefore glorified, that by his prowess he is like a fearful, ravenous, and mountain-haunting wild beast, and because of that in his three paces all worlds abide.

english translation

pra tadviSNu॑: stavate vI॒rye॑Na mR॒go na bhI॒maH ku॑ca॒ro gi॑ri॒SThAH | yasyo॒ruSu॑ tri॒Su vi॒krama॑NeSvadhikSi॒yanti॒ bhuva॑nAni॒ vizvA॑ || pra tadviSNuH stavate vIryeNa mRgo na bhImaH kucaro giriSThAH | yasyoruSu triSu vikramaNeSvadhikSiyanti bhuvanAni vizvA ||

hk transliteration