Rig Veda

Progress:81.2%

विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ॥ विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि । यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥

sanskrit

Earnetly I glorify the exploits of Viṣṇu, who made the three worlds; who sustained the lofty aggregate site (of the spheres); thrice traversing (the whole); who is praised by the exalted.

english translation

viSNo॒rnu kaM॑ vI॒ryA॑Ni॒ pra vo॑caM॒ yaH pArthi॑vAni vima॒me rajAM॑si | yo aska॑bhAya॒dutta॑raM sa॒dhasthaM॑ vicakramA॒Nastre॒dhoru॑gA॒yaH || viSNornu kaM vIryANi pra vocaM yaH pArthivAni vimame rajAMsi | yo askabhAyaduttaraM sadhasthaM vicakramANastredhorugAyaH ||

hk transliteration