Rig Veda

Progress:81.3%

यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी॑यमाणा स्व॒धया॒ मद॑न्ति । य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको॑ दा॒धार॒ भुव॑नानि॒ विश्वा॑ ॥ यस्य त्री पूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति । य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ॥

sanskrit

Whose three imperishable paces, filled with ambrosia, delight (mankind) with sacred food; who verily alone upholds the three elements, and earth and heaven.

english translation

yasya॒ trI pU॒rNA madhu॑nA pa॒dAnyakSI॑yamANA sva॒dhayA॒ mada॑nti | ya u॑ tri॒dhAtu॑ pRthi॒vImu॒ta dyAmeko॑ dA॒dhAra॒ bhuva॑nAni॒ vizvA॑ || yasya trI pUrNA madhunA padAnyakSIyamANA svadhayA madanti | ya u tridhAtu pRthivImuta dyAmeko dAdhAra bhuvanAni vizvA ||

hk transliteration