Rig Veda

Progress:68.1%

अनु॑ त्वा म॒ही पाज॑सी अच॒क्रे द्यावा॒क्षामा॑ मदतामिन्द्र॒ कर्म॑न् । त्वं वृ॒त्रमा॒शया॑नं सि॒रासु॑ म॒हो वज्रे॑ण सिष्वपो व॒राहु॑म् ॥ अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदतामिन्द्र कर्मन् । त्वं वृत्रमाशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥

sanskrit

Then the vast, powerful, and immoveable earth and heaven animated you, Indra, to glorious needs, and you did hurl down into the waters, with your mightythunderbolt, the everywhere-spreading and destroying Vṛtra.

english translation

anu॑ tvA ma॒hI pAja॑sI aca॒kre dyAvA॒kSAmA॑ madatAmindra॒ karma॑n | tvaM vR॒tramA॒zayA॑naM si॒rAsu॑ ma॒ho vajre॑Na siSvapo va॒rAhu॑m || anu tvA mahI pAjasI acakre dyAvAkSAmA madatAmindra karman | tvaM vRtramAzayAnaM sirAsu maho vajreNa siSvapo varAhum ||

hk transliteration

त्वमि॑न्द्र॒ नर्यो॒ याँ अवो॒ नॄन्तिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान् । यं ते॑ का॒व्य उ॒शना॑ म॒न्दिनं॒ दाद्वृ॑त्र॒हणं॒ पार्यं॑ ततक्ष॒ वज्र॑म् ॥ त्वमिन्द्र नर्यो याँ अवो नॄन्तिष्ठा वातस्य सुयुजो वहिष्ठान् । यं ते काव्य उशना मन्दिनं दाद्वृत्रहणं पार्यं ततक्ष वज्रम् ॥

sanskrit

Indra, friend of man, mount the horses whom you cherish, who are fleet as the wind, are easily yoked, and who bear (theri burden) well; you have sharpened the foe-destroying thunderbolt, the slayer of Vṛtra, which inspiring (weapon) Uśanas, the son of Kavi, gave you.

english translation

tvami॑ndra॒ naryo॒ yA~ avo॒ nRRntiSThA॒ vAta॑sya su॒yujo॒ vahi॑SThAn | yaM te॑ kA॒vya u॒zanA॑ ma॒ndinaM॒ dAdvR॑tra॒haNaM॒ pAryaM॑ tatakSa॒ vajra॑m || tvamindra naryo yA~ avo nRRntiSThA vAtasya suyujo vahiSThAn | yaM te kAvya uzanA mandinaM dAdvRtrahaNaM pAryaM tatakSa vajram ||

hk transliteration

त्वं सूरो॑ ह॒रितो॑ रामयो॒ नॄन्भर॑च्च॒क्रमेत॑शो॒ नायमि॑न्द्र । प्रास्य॑ पा॒रं न॑व॒तिं ना॒व्या॑ना॒मपि॑ क॒र्तम॑वर्त॒योऽय॑ज्यून् ॥ त्वं सूरो हरितो रामयो नॄन्भरच्चक्रमेतशो नायमिन्द्र । प्रास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून् ॥

sanskrit

Stop, Sūra, your yellow horses, for this Etaśa, Indra, drags the wheel; having driven those who offer no sacrifices to the opposite bank of the ninety rivers, you compel them (to do) what is to be done.

english translation

tvaM sUro॑ ha॒rito॑ rAmayo॒ nRRnbhara॑cca॒krameta॑zo॒ nAyami॑ndra | prAsya॑ pA॒raM na॑va॒tiM nA॒vyA॑nA॒mapi॑ ka॒rtama॑varta॒yo'ya॑jyUn || tvaM sUro harito rAmayo nRRnbharaccakrametazo nAyamindra | prAsya pAraM navatiM nAvyAnAmapi kartamavartayo'yajyUn ||

hk transliteration

त्वं नो॑ अ॒स्या इ॑न्द्र दु॒र्हणा॑याः पा॒हि व॑ज्रिवो दुरि॒ताद॒भीके॑ । प्र नो॒ वाजा॑न्र॒थ्यो॒३॒॑ अश्व॑बुध्यानि॒षे य॑न्धि॒ श्रव॑से सू॒नृता॑यै ॥ त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके । प्र नो वाजान्रथ्यो अश्वबुध्यानिषे यन्धि श्रवसे सूनृतायै ॥

sanskrit

Indra, bearer of the thunderbolt, preserve us from this (poverty), that is so difficult to be destroyed, and from misfortune in war; grant us riches, conspicuous for chariots, remarkable for horses, for the sake of food, of fame, and of truth.

english translation

tvaM no॑ a॒syA i॑ndra du॒rhaNA॑yAH pA॒hi va॑jrivo duri॒tAda॒bhIke॑ | pra no॒ vAjA॑nra॒thyo॒3॒॑ azva॑budhyAni॒Se ya॑ndhi॒ zrava॑se sU॒nRtA॑yai || tvaM no asyA indra durhaNAyAH pAhi vajrivo duritAdabhIke | pra no vAjAnrathyo azvabudhyAniSe yandhi zravase sUnRtAyai ||

hk transliteration

मा सा ते॑ अ॒स्मत्सु॑म॒तिर्वि द॑स॒द्वाज॑प्रमह॒: समिषो॑ वरन्त । आ नो॑ भज मघव॒न्गोष्व॒र्यो मंहि॑ष्ठास्ते सध॒माद॑: स्याम ॥ मा सा ते अस्मत्सुमतिर्वि दसद्वाजप्रमहः समिषो वरन्त । आ नो भज मघवन्गोष्वर्यो मंहिष्ठास्ते सधमादः स्याम ॥

sanskrit

Famous for affluence, Indra, never may your favour be withdrawn from us; may food ever sustain us; opulent Maghavan, make us possessors of cattle, and may we, most assiduous in your adoration, be happy, together (with our families).

english translation

mA sA te॑ a॒smatsu॑ma॒tirvi da॑sa॒dvAja॑pramaha॒: samiSo॑ varanta | A no॑ bhaja maghava॒ngoSva॒ryo maMhi॑SThAste sadha॒mAda॑: syAma || mA sA te asmatsumatirvi dasadvAjapramahaH samiSo varanta | A no bhaja maghavangoSvaryo maMhiSThAste sadhamAdaH syAma ||

hk transliteration