Rig Veda

Progress:68.1%

अनु॑ त्वा म॒ही पाज॑सी अच॒क्रे द्यावा॒क्षामा॑ मदतामिन्द्र॒ कर्म॑न् । त्वं वृ॒त्रमा॒शया॑नं सि॒रासु॑ म॒हो वज्रे॑ण सिष्वपो व॒राहु॑म् ॥ अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदतामिन्द्र कर्मन् । त्वं वृत्रमाशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥

sanskrit

Then the vast, powerful, and immoveable earth and heaven animated you, Indra, to glorious needs, and you did hurl down into the waters, with your mightythunderbolt, the everywhere-spreading and destroying Vṛtra.

english translation

anu॑ tvA ma॒hI pAja॑sI aca॒kre dyAvA॒kSAmA॑ madatAmindra॒ karma॑n | tvaM vR॒tramA॒zayA॑naM si॒rAsu॑ ma॒ho vajre॑Na siSvapo va॒rAhu॑m || anu tvA mahI pAjasI acakre dyAvAkSAmA madatAmindra karman | tvaM vRtramAzayAnaM sirAsu maho vajreNa siSvapo varAhum ||

hk transliteration