Rig Veda

Progress:63.7%

यम॑श्विना द॒दथु॑: श्वे॒तमश्व॑म॒घाश्वा॑य॒ शश्व॒दित्स्व॒स्ति । तद्वां॑ दा॒त्रं महि॑ की॒र्तेन्यं॑ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो॑ अ॒र्यः ॥ यमश्विना ददथुः श्वेतमश्वमघाश्वाय शश्वदित्स्वस्ति । तद्वां दात्रं महि कीर्तेन्यं भूत्पैद्वो वाजी सदमिद्धव्यो अर्यः ॥

sanskrit

Aśvins, the white horse you gave to Pedu, whose horses were indestrucible, was ever to him success; that, your precious gift, is always to be celebrated; the horse of Pedu, the scatterer (of enemies), is always to be invoked.

english translation

yama॑zvinA da॒dathu॑: zve॒tamazva॑ma॒ghAzvA॑ya॒ zazva॒ditsva॒sti | tadvAM॑ dA॒traM mahi॑ kI॒rtenyaM॑ bhUtpai॒dvo vA॒jI sada॒middhavyo॑ a॒ryaH || yamazvinA dadathuH zvetamazvamaghAzvAya zazvaditsvasti | tadvAM dAtraM mahi kIrtenyaM bhUtpaidvo vAjI sadamiddhavyo aryaH ||

hk transliteration

यु॒वं न॑रा स्तुव॒ते प॑ज्रि॒याय॑ क॒क्षीव॑ते अरदतं॒ पुरं॑धिम् । का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्ण॑: श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ सुरा॑याः ॥ युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतं पुरंधिम् । कारोतराच्छफादश्वस्य वृष्णः शतं कुम्भाँ असिञ्चतं सुरायाः ॥

sanskrit

You gave, leaders (of sacrifice), to Kakṣīvat, of the race of Pajra, various knowledge; you filled from the hoof of your vigorous steed, as if from a cask, a hundred jars of wine.

english translation

yu॒vaM na॑rA stuva॒te pa॑jri॒yAya॑ ka॒kSIva॑te aradataM॒ puraM॑dhim | kA॒ro॒ta॒rAccha॒phAdazva॑sya॒ vRSNa॑: za॒taM ku॒mbhA~ a॑siJcataM॒ surA॑yAH || yuvaM narA stuvate pajriyAya kakSIvate aradataM puraMdhim | kArotarAcchaphAdazvasya vRSNaH zataM kumbhA~ asiJcataM surAyAH ||

hk transliteration

हि॒मेना॒ग्निं घ्रं॒सम॑वारयेथां पितु॒मती॒मूर्ज॑मस्मा अधत्तम् । ऋ॒बीसे॒ अत्रि॑मश्वि॒नाव॑नीत॒मुन्नि॑न्यथु॒: सर्व॑गणं स्व॒स्ति ॥ हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम् । ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति ॥

sanskrit

You quenched with cold (water) the blazing flames (that encompassed Atri), and supplied him with food-supported strength; you extricated him, Aśvins, from the dark (cavern) into which he had been thrown headlong and restored him to every kind of welfare.

english translation

hi॒menA॒gniM ghraM॒sama॑vArayethAM pitu॒matI॒mUrja॑masmA adhattam | R॒bIse॒ atri॑mazvi॒nAva॑nIta॒munni॑nyathu॒: sarva॑gaNaM sva॒sti || himenAgniM ghraMsamavArayethAM pitumatImUrjamasmA adhattam | RbIse atrimazvinAvanItamunninyathuH sarvagaNaM svasti ||

hk transliteration

परा॑व॒तं ना॑सत्यानुदेथामु॒च्चाबु॑ध्नं चक्रथुर्जि॒ह्मबा॑रम् । क्षर॒न्नापो॒ न पा॒यना॑य रा॒ये स॒हस्रा॑य॒ तृष्य॑ते॒ गोत॑मस्य ॥ परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारम् । क्षरन्नापो न पायनाय राये सहस्राय तृष्यते गोतमस्य ॥

sanskrit

Nāsatyas, you raised up the well, and made th ebase, which had been turned upwards, the curved mouth, so that the water issued for the beverage of the thirsty Gotama, the offerer.

english translation

parA॑va॒taM nA॑satyAnudethAmu॒ccAbu॑dhnaM cakrathurji॒hmabA॑ram | kSara॒nnApo॒ na pA॒yanA॑ya rA॒ye sa॒hasrA॑ya॒ tRSya॑te॒ gota॑masya || parAvataM nAsatyAnudethAmuccAbudhnaM cakrathurjihmabAram | kSarannApo na pAyanAya rAye sahasrAya tRSyate gotamasya ||

hk transliteration

जु॒जु॒रुषो॑ नासत्यो॒त व॒व्रिं प्रामु॑ञ्चतं द्रा॒पिमि॑व॒ च्यवा॑नात् । प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित्पति॑मकृणुतं क॒नीना॑म् ॥ जुजुरुषो नासत्योत वव्रिं प्रामुञ्चतं द्रापिमिव च्यवानात् । प्रातिरतं जहितस्यायुर्दस्रादित्पतिमकृणुतं कनीनाम् ॥

sanskrit

Nāsatyas, you stripped off from the aged Cyavana his entire skin, as if it had been a coat of mail; you reversed, Dasras, the life of the sage who was without kindred, and constituted him the husband of many maidens.

english translation

ju॒ju॒ruSo॑ nAsatyo॒ta va॒vriM prAmu॑JcataM drA॒pimi॑va॒ cyavA॑nAt | prAti॑rataM jahi॒tasyAyu॑rda॒srAditpati॑makRNutaM ka॒nInA॑m || jujuruSo nAsatyota vavriM prAmuJcataM drApimiva cyavAnAt | prAtirataM jahitasyAyurdasrAditpatimakRNutaM kanInAm ||

hk transliteration