Rig Veda

Progress:63.5%

नास॑त्याभ्यां ब॒र्हिरि॑व॒ प्र वृ॑ञ्जे॒ स्तोमाँ॑ इयर्म्य॒भ्रिये॑व॒ वात॑: । यावर्भ॑गाय विम॒दाय॑ जा॒यां से॑ना॒जुवा॑ न्यू॒हतू॒ रथे॑न ॥ नासत्याभ्यां बर्हिरिव प्र वृञ्जे स्तोमाँ इयर्म्यभ्रियेव वातः । यावर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन ॥

sanskrit

In like manner as a worshipper strews the sacred grass for the Nāsatyas, so do I urge on their laudations, as the wind drives on the clouds; they, who gave a bride to the youthful Vimada, and bore her away in their car, outstripping the rival host.

english translation

nAsa॑tyAbhyAM ba॒rhiri॑va॒ pra vR॑Jje॒ stomA~॑ iyarmya॒bhriye॑va॒ vAta॑: | yAvarbha॑gAya vima॒dAya॑ jA॒yAM se॑nA॒juvA॑ nyU॒hatU॒ rathe॑na || nAsatyAbhyAM barhiriva pra vRJje stomA~ iyarmyabhriyeva vAtaH | yAvarbhagAya vimadAya jAyAM senAjuvA nyUhatU rathena ||

hk transliteration

वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां॑ वा जू॒तिभि॒: शाश॑दाना । तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने॑ जिगाय ॥ वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना । तद्रासभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय ॥

sanskrit

Nāsatyas,borne by strong and rapid (steeds), and (urged) by the encouragements of the gods, the ass of you, thus instrumental gated, overcame a thousand (enemies) in conflict, in the war grateful to Yama.

english translation

vI॒Lu॒patma॑bhirAzu॒hema॑bhirvA de॒vAnAM॑ vA jU॒tibhi॒: zAza॑dAnA | tadrAsa॑bho nAsatyA sa॒hasra॑mA॒jA ya॒masya॑ pra॒dhane॑ jigAya || vILupatmabhirAzuhemabhirvA devAnAM vA jUtibhiH zAzadAnA | tadrAsabho nAsatyA sahasramAjA yamasya pradhane jigAya ||

hk transliteration

तुग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि॑न्ममृ॒वाँ अवा॑हाः । तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिरन्तरिक्ष॒प्रुद्भि॒रपो॑दकाभिः ॥ तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवाँ अवाहाः । तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः ॥

sanskrit

Tugra, verily, Aśvins, sent (his son) Bhujyu to sea, as a dying man parts with his riches; but you brought him back in vessels of your own, floating over the ocean, and keeping out the waters.

english translation

tugro॑ ha bhu॒jyuma॑zvinodame॒ghe ra॒yiM na kazci॑nmamR॒vA~ avA॑hAH | tamU॑hathurnau॒bhirA॑tma॒nvatI॑bhirantarikSa॒prudbhi॒rapo॑dakAbhiH || tugro ha bhujyumazvinodameghe rayiM na kazcinmamRvA~ avAhAH | tamUhathurnaubhirAtmanvatIbhirantarikSaprudbhirapodakAbhiH ||

hk transliteration

ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू॑हथुः पतं॒गैः । स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथै॑: श॒तप॑द्भि॒: षळ॑श्वैः ॥ तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतंगैः । समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥

sanskrit

Threenights, and three days, Nāsatyas, have you conveyed Bhujyu in three rapid, revolving cars, having a hundred wheels, and drawn by six horses, along the dry bed of the ocean to the short of the sea.

english translation

ti॒sraH kSapa॒strirahA॑ti॒vraja॑dbhi॒rnAsa॑tyA bhu॒jyumU॑hathuH pataM॒gaiH | sa॒mu॒drasya॒ dhanva॑nnA॒rdrasya॑ pA॒re tri॒bhI rathai॑: za॒tapa॑dbhi॒: SaLa॑zvaiH || tisraH kSapastrirahAtivrajadbhirnAsatyA bhujyumUhathuH pataMgaiH | samudrasya dhanvannArdrasya pAre tribhI rathaiH zatapadbhiH SaLazvaiH ||

hk transliteration

अ॒ना॒र॒म्भ॒णे तद॑वीरयेथामनास्था॒ने अ॑ग्रभ॒णे स॑मु॒द्रे । यद॑श्विना ऊ॒हथु॑र्भु॒ज्युमस्तं॑ श॒तारि॑त्रां॒ नाव॑मातस्थि॒वांस॑म् ॥ अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे । यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम् ॥

sanskrit

This exploit you achieved, Aśvins, in the ocean, where there is nothing to give support, nothing to rest upon,nothing to cling to, that you brought Bhujyu, sailing in a hundred-oared ship, to his father's house.

english translation

a॒nA॒ra॒mbha॒Ne tada॑vIrayethAmanAsthA॒ne a॑grabha॒Ne sa॑mu॒dre | yada॑zvinA U॒hathu॑rbhu॒jyumastaM॑ za॒tAri॑trAM॒ nAva॑mAtasthi॒vAMsa॑m || anArambhaNe tadavIrayethAmanAsthAne agrabhaNe samudre | yadazvinA UhathurbhujyumastaM zatAritrAM nAvamAtasthivAMsam ||

hk transliteration