Rig Veda

Progress:63.6%

ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू॑हथुः पतं॒गैः । स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथै॑: श॒तप॑द्भि॒: षळ॑श्वैः ॥ तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतंगैः । समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥

sanskrit

Threenights, and three days, Nāsatyas, have you conveyed Bhujyu in three rapid, revolving cars, having a hundred wheels, and drawn by six horses, along the dry bed of the ocean to the short of the sea.

english translation

ti॒sraH kSapa॒strirahA॑ti॒vraja॑dbhi॒rnAsa॑tyA bhu॒jyumU॑hathuH pataM॒gaiH | sa॒mu॒drasya॒ dhanva॑nnA॒rdrasya॑ pA॒re tri॒bhI rathai॑: za॒tapa॑dbhi॒: SaLa॑zvaiH || tisraH kSapastrirahAtivrajadbhirnAsatyA bhujyumUhathuH pataMgaiH | samudrasya dhanvannArdrasya pAre tribhI rathaiH zatapadbhiH SaLazvaiH ||

hk transliteration