Mahabharat

Progress:88.7%

तथा विसंज्ञेषु परेषु पार्थः; समृत्वा तु वाक्यानि तथॊत्तरायाः निर्याहि मध्याद इति मत्स्यपुत्रम; उवाच यावत कुरवॊ विसंज्ञाः ॥ ४-६१-१२ ॥

'Seeing the Kuru army thus stupefied, Partha, recalling the words of Uttara, addressed the son of the Matsya king: ‘O best of men, go now among the Kurus while they remain senseless.'' ॥ 4-61-12 ॥

english translation

tathA visaMjJeSu pareSu pArthaH; samRtvA tu vAkyAni tathòttarAyAH niryAhi madhyAda iti matsyaputrama; uvAca yAvata kuravò visaMjJAH ॥ 4-61-12 ॥

hk transliteration by Sanscript