1.
प्रथमोपदेशः
prathamopadezaH
2.
द्वितीयोपदेशः
dvitIyopadezaH
3.
तृतीयोपदेशः
tRtIyopadezaH
•
चतुर्थोपदेशः
caturthopadezaH
Progress:95.3%
45
खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु I सर्व च खमयं कृत्वा न किञ्चिदपि चिन्तयेत् ॥४-४५॥
Merge the atman into void and void into atman. Perceive the void everywhere and do not think of anything else.
english translation
आत्मा को शून्य में और शून्य को आत्मा में विलीन करो। सर्वत्र शून्य को अनुभव करो और किसी अन्य वस्तु के बारे में मत सोचो।
hindi translation
khamadhye kuru cAtmAnamAtmamadhye ca khaM kuru I sarva ca khamayaM kRtvA na kiJcidapi cintayet ||4-45||
Chapter 4
Verse 44
Verse 46
Library
Hatharatnavali
verses
verse
sanskrit
translation
english