1.
प्रथमोपदेशः
prathamopadezaH
•
द्वितीयोपदेशः
dvitIyopadezaH
3.
तृतीयोपदेशः
tRtIyopadezaH
4.
चतुर्थोपदेशः
caturthopadezaH
Progress:41.9%
84
काञ्चनेस्य च रूपस्य ताम्रस्याप्यथवाऽयसः I नालं कुर्यात्प्रयत्नेन फुत्कारकरणोचितम् ॥२-८४॥
sanskrit
A hollow tube of gold, silver, copper or iron should be carefully made suitable for blowing.
english translation
सोने, चाँदी, ताँबे या लोहे की खोखली नली को सावधानीपूर्वक फूंकने लायक बनाना चाहिए।
hindi translation
kAJcanesya ca rUpasya tAmrasyApyathavA'yasaH I nAlaM kuryAtprayatnena phutkArakaraNocitam ||2-84||
Chapter 2
Verse 83
Verse 85
Library
Hatharatnavali
verses
verse
translation