•
प्रथमोपदेशः
prathamopadezaH
2.
द्वितीयोपदेशः
dvitIyopadezaH
3.
तृतीयोपदेशः
tRtIyopadezaH
4.
चतुर्थोपदेशः
caturthopadezaH
Progress:4.4%
18
अथ हठयोग: - महामुद्रादिदशकं कर्माण्यष्टौ च कुम्भकाः I चतुरशीत्यासनानि प्राहुश्चैतद्धठाह्वयम् ॥१-१८॥
The hatha course of practices as propagated, comprises the ten mudras like mahamudra, the eight kriyas, eight kumbhakas and eightyfour āsanas.
english translation
प्रचारित हठ अभ्यास में महामुद्रा जैसी दस मुद्राएं, आठ क्रियाएं, आठ कुंभक और चौरासी आसन शामिल हैं।
hindi translation
atha haThayoga: - mahAmudrAdidazakaM karmANyaSTau ca kumbhakAH I caturazItyAsanAni prAhuzcaitaddhaThAhvayam ||1-18||
Chapter 1
Verse 17
Verse 19
Library
Hatharatnavali
verses
verse
sanskrit
translation
english