Progress:76.9%
हृदि प्राणो वहेन्नित्यमपानो गुदमण्डले । समानो नाभिदेशे तु उदानः कण्ठमध्यगः ॥५-६१॥
sanskrit
Prana travels or is situated in the heart region, Apana in the anus region, Samana in the navel region, Udana in the throat region and Vyana in the entire body.
english translation
hindi translation
hRdi prANo vahennityamapAno gudamaNDale | samAno nAbhideze tu udAnaH kaNThamadhyagaH ||5-61||
hk transliteration
व्यानो व्याप्य शरीरे तु प्रधानाः पञ्च वायवः । प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ॥५-६२॥
sanskrit
Of these, five Prana, Apana, Samana, Udana and Vyana are the main ones and Naga, Kurma, Krikal, Devdutt and Dhananjaya Uppraana are secondary.
english translation
hindi translation
vyAno vyApya zarIre tu pradhAnAH paJca vAyavaH | prANAdyAH paJca vikhyAtA nAgAdyAH paJca vAyavaH ||5-62||
hk transliteration
तेषामपि च पञ्चानां स्थानानि च वदाम्यहम् । उद्गारे नाग आख्यातः कूर्मस्तून्मीलने स्मृतः ॥५-६३॥
sanskrit
Now let me describe the condition of the five types of sub-souls in the body. Naag Vayu in belching, Kurma Vayu in opening and closing of eyes.
english translation
hindi translation
teSAmapi ca paJcAnAM sthAnAni ca vadAmyaham | udgAre nAga AkhyAtaH kUrmastUnmIlane smRtaH ||5-63||
hk transliteration
कृकरः क्षुत्कृते ज्ञेयो देवदत्तो विजृम्भणे । न जहाति मृते क्वाऽपि सर्वव्यापी धनञ्जयः ॥५-६४॥
sanskrit
Krikal Vayu is used in sneezing, Devadatta Vayu is used in yawning and the one which remains in the body for some time even after death is a Vayu called Dhananjay.
english translation
hindi translation
kRkaraH kSutkRte jJeyo devadatto vijRmbhaNe | na jahAti mRte kvA'pi sarvavyApI dhanaJjayaH ||5-64||
hk transliteration
नागो गृह्णाति चैतन्यं कूर्मश्चैव निमेषणम् । क्षुत्तृषं कृकरश्चैव जृम्भणं चतुर्थेन तु । भवेद्धनञ्जयाच्छब्दं क्षणमात्रं न निःसरेत् चित्तं धनञ्जयः शब्दं लक्षमात्रं न विस्मरेत् ॥५-६५॥
sanskrit
The air called Naga or Prana absorbs the consciousness, the work of opening and closing is accomplished with Kurma air. Hunger and thirst are experienced through Krikal Vayu, yawning is done through Devdutt and Dhananjay Vayu never leaves the body even for a moment.
english translation
hindi translation
nAgo gRhNAti caitanyaM kUrmazcaiva nimeSaNam | kSuttRSaM kRkarazcaiva jRmbhaNaM caturthena tu | bhaveddhanaJjayAcchabdaM kSaNamAtraM na niHsaret cittaM dhanaJjayaH zabdaM lakSamAtraM na vismaret ||5-65||
hk transliteration
Gherand Samhita
Progress:76.9%
हृदि प्राणो वहेन्नित्यमपानो गुदमण्डले । समानो नाभिदेशे तु उदानः कण्ठमध्यगः ॥५-६१॥
sanskrit
Prana travels or is situated in the heart region, Apana in the anus region, Samana in the navel region, Udana in the throat region and Vyana in the entire body.
english translation
hindi translation
hRdi prANo vahennityamapAno gudamaNDale | samAno nAbhideze tu udAnaH kaNThamadhyagaH ||5-61||
hk transliteration
व्यानो व्याप्य शरीरे तु प्रधानाः पञ्च वायवः । प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ॥५-६२॥
sanskrit
Of these, five Prana, Apana, Samana, Udana and Vyana are the main ones and Naga, Kurma, Krikal, Devdutt and Dhananjaya Uppraana are secondary.
english translation
hindi translation
vyAno vyApya zarIre tu pradhAnAH paJca vAyavaH | prANAdyAH paJca vikhyAtA nAgAdyAH paJca vAyavaH ||5-62||
hk transliteration
तेषामपि च पञ्चानां स्थानानि च वदाम्यहम् । उद्गारे नाग आख्यातः कूर्मस्तून्मीलने स्मृतः ॥५-६३॥
sanskrit
Now let me describe the condition of the five types of sub-souls in the body. Naag Vayu in belching, Kurma Vayu in opening and closing of eyes.
english translation
hindi translation
teSAmapi ca paJcAnAM sthAnAni ca vadAmyaham | udgAre nAga AkhyAtaH kUrmastUnmIlane smRtaH ||5-63||
hk transliteration
कृकरः क्षुत्कृते ज्ञेयो देवदत्तो विजृम्भणे । न जहाति मृते क्वाऽपि सर्वव्यापी धनञ्जयः ॥५-६४॥
sanskrit
Krikal Vayu is used in sneezing, Devadatta Vayu is used in yawning and the one which remains in the body for some time even after death is a Vayu called Dhananjay.
english translation
hindi translation
kRkaraH kSutkRte jJeyo devadatto vijRmbhaNe | na jahAti mRte kvA'pi sarvavyApI dhanaJjayaH ||5-64||
hk transliteration
नागो गृह्णाति चैतन्यं कूर्मश्चैव निमेषणम् । क्षुत्तृषं कृकरश्चैव जृम्भणं चतुर्थेन तु । भवेद्धनञ्जयाच्छब्दं क्षणमात्रं न निःसरेत् चित्तं धनञ्जयः शब्दं लक्षमात्रं न विस्मरेत् ॥५-६५॥
sanskrit
The air called Naga or Prana absorbs the consciousness, the work of opening and closing is accomplished with Kurma air. Hunger and thirst are experienced through Krikal Vayu, yawning is done through Devdutt and Dhananjay Vayu never leaves the body even for a moment.
english translation
hindi translation
nAgo gRhNAti caitanyaM kUrmazcaiva nimeSaNam | kSuttRSaM kRkarazcaiva jRmbhaNaM caturthena tu | bhaveddhanaJjayAcchabdaM kSaNamAtraM na niHsaret cittaM dhanaJjayaH zabdaM lakSamAtraM na vismaret ||5-65||
hk transliteration