Gherand Samhita

Progress:77.2%

व्यानो व्याप्य शरीरे तु प्रधानाः पञ्च वायवः । प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ॥५-६२॥

sanskrit

Of these, five Prana, Apana, Samana, Udana and Vyana are the main ones and Naga, Kurma, Krikal, Devdutt and Dhananjaya Uppraana are secondary.

english translation

hindi translation

vyAno vyApya zarIre tu pradhAnAH paJca vAyavaH | prANAdyAH paJca vikhyAtA nAgAdyAH paJca vAyavaH ||5-62||

hk transliteration