Progress:29.2%

- अत उत्तरम् । बालोपचारे तद्व्याधौ तद्ग्रहे, द्वौ च भूतगे ॥45॥

1.Balopacharaniya, 2.Balamaya pratishedha, 3.Balagraha pratishedha, 4. Bhuta vijnaniya, 5. Bhuta pratishedha.

english translation

उत्तरस्थान के अध्याय — उत्तरस्थान के अध्यायों की गणना की जा रही है — १. बालोपचरणीय, २. बालामयप्रतिषेध, ३. बालग्रहप्रतिषेध, ४. भूतविज्ञानीय, ५. भूतप्रतिषेध

hindi translation

- ata uttaram | bAlopacAre tadvyAdhau tadgrahe, dvau ca bhUtage ||45||

hk transliteration by Sanscript