Sushruta Samhita

Progress:25.9%

तत्र यस्या दक्षिणे स्तने प्राक् पयोदर्शनं भवति दक्षिणकुक्षिमहत्त्वं च पूर्वं च दक्षिणं सक्थ्युत्कर्षति बाहुल्याच्च पुन्नामधेयेषु द्रव्येषु दौर्हृदमभिध्यायति स्वप्नेषु चोपलभते पद्मोत्पलकुमुदाम्रातकादीनि पुन्नामान्येव प्रसन्नमुखवर्णा च भवति तां ब्रूयात् पुत्रमियं जनयिष्यतीति, तद्विपर्यये कन्यां, यस्याः पार्श्वद्वयमवनतं पुरस्तान्निर्गतमुदरं प्रागभिहितं च लक्षणं च तस्या नपुंसकमिति विद्यात्, यस्या मध्ये निम्नं द्रोणीभूतमुदरं सा युग्मं प्रसूयत इति ||३४||

sanskrit

Here, if there is a noticeable projection on the right breast, it indicates the importance of the right side of the abdomen, and when she dreams of lotus flowers, she may be thought to conceive a son. Conversely, if a woman dreams of beautiful things and possesses a gentle appearance, she is likely to give birth to a handsome son. In contrast, if she has a lower belly that is concave and has certain characteristics mentioned before, one should conclude that she is likely to give birth to a female child. If her abdomen is low and appears like a drooping vessel, she is considered likely to conceive a female child.

english translation

hindi translation

tatra yasyA dakSiNe stane prAk payodarzanaM bhavati dakSiNakukSimahattvaM ca pUrvaM ca dakSiNaM sakthyutkarSati bAhulyAcca punnAmadheyeSu dravyeSu daurhRdamabhidhyAyati svapneSu copalabhate padmotpalakumudAmrAtakAdIni punnAmAnyeva prasannamukhavarNA ca bhavati tAM brUyAt putramiyaM janayiSyatIti, tadviparyaye kanyAM, yasyAH pArzvadvayamavanataM purastAnnirgatamudaraM prAgabhihitaM ca lakSaNaM ca tasyA napuMsakamiti vidyAt, yasyA madhye nimnaM droNIbhUtamudaraM sA yugmaM prasUyata iti ||34||

hk transliteration