Srimad Bhagavatam
सिद्धचारणविद्याध्रानृषीन् पितृपतीन् मनून् । यक्षरक्षःपिशाचेशान् प्रेतभूतपतीनथ ॥ ७-४-६ ॥
The Siddhas, Cāraṇas and Vidyādharas, the great saints, Yamarāja, the Manus, the Yakṣas, the Rākṣasas, the Piśācas and their masters, and the masters of the ghosts and Bhūtas. ॥ 7-4-6 ॥
english translation
चारणों, विद्याधरों, महामुनियों, यमराजों, मनुष्यों, यक्षों, पिशाचों तथा उनके स्वामियों एवं भूत-प्रेतों के स्वामियों के लोक सम्मिलित थे। ॥ ७-४-६ ॥
hindi translation
siddhacAraNavidyAdhrAnRSIn pitRpatIn manUn । yakSarakSaHpizAcezAn pretabhUtapatInatha ॥ 7-4-6 ॥
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
सिद्धचारणविद्याध्रानृषीन् पितृपतीन् मनून् । यक्षरक्षःपिशाचेशान् प्रेतभूतपतीनथ ॥ ७-४-६ ॥
The Siddhas, Cāraṇas and Vidyādharas, the great saints, Yamarāja, the Manus, the Yakṣas, the Rākṣasas, the Piśācas and their masters, and the masters of the ghosts and Bhūtas. ॥ 7-4-6 ॥
english translation
चारणों, विद्याधरों, महामुनियों, यमराजों, मनुष्यों, यक्षों, पिशाचों तथा उनके स्वामियों एवं भूत-प्रेतों के स्वामियों के लोक सम्मिलित थे। ॥ ७-४-६ ॥
hindi translation
siddhacAraNavidyAdhrAnRSIn pitRpatIn manUn । yakSarakSaHpizAcezAn pretabhUtapatInatha ॥ 7-4-6 ॥
hk transliteration by Sanscript