Srimad Bhagavatam
हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः । कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत् ॥ ७-२-१७ ॥
After performing the ritualistic observances for the death of his brother, Hiraṇyakaśipu, being extremely unhappy, tried to pacify his nephews. ॥ 7-2-17 ॥
english translation
अपने भाई की अन्त्येष्टि क्रिया सम्पन्न कर लेने के बाद हिरण्यकशिपु ने अत्यन्त दुखित होकर अपने भतीजों को सान्त्वना प्रदान करने का प्रयास किया। ॥ ७-२-१७ ॥
hindi translation
hiraNyakazipurbhrAtuH samparetasya duHkhitaH । kRtvA kaTodakAdIni bhrAtRputrAnasAntvayat ॥ 7-2-17 ॥
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः । कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत् ॥ ७-२-१७ ॥
After performing the ritualistic observances for the death of his brother, Hiraṇyakaśipu, being extremely unhappy, tried to pacify his nephews. ॥ 7-2-17 ॥
english translation
अपने भाई की अन्त्येष्टि क्रिया सम्पन्न कर लेने के बाद हिरण्यकशिपु ने अत्यन्त दुखित होकर अपने भतीजों को सान्त्वना प्रदान करने का प्रयास किया। ॥ ७-२-१७ ॥
hindi translation
hiraNyakazipurbhrAtuH samparetasya duHkhitaH । kRtvA kaTodakAdIni bhrAtRputrAnasAntvayat ॥ 7-2-17 ॥
hk transliteration by Sanscript