Srimad Bhagavatam
कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः । श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः ॥ ७-१५-८९ ॥
Nārada Muni, being worshiped by Kṛṣṇa and Mahārāja Yudhiṣṭhira, bade them farewell and went away. Yudhiṣṭhira Mahārāja, having heard that Kṛṣṇa, his cousin, is the Supreme Personality of Godhead, was struck with wonder. ॥ 7-15-79 ॥
english translation
कृष्ण तथा महाराज युधिष्ठिर द्वारा पूजे जाकर नारद मुनि उनसे विदा लेकर चले गये। युधिष्ठिर महाराज अपने ममेरे भाई कृष्ण को भगवान् के रूप में सुनकर अत्यधिक चकित हुए। ॥ ७-१५-७९ ॥
hindi translation
kRSNapArthAvupAmantrya pUjitaH prayayau muniH । zrutvA kRSNaM paraM brahma pArthaH paramavismitaH ॥ 7-15-89 ॥
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
पञ्चदशोऽध्यायः
Chapter 15
कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः । श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः ॥ ७-१५-८९ ॥
Nārada Muni, being worshiped by Kṛṣṇa and Mahārāja Yudhiṣṭhira, bade them farewell and went away. Yudhiṣṭhira Mahārāja, having heard that Kṛṣṇa, his cousin, is the Supreme Personality of Godhead, was struck with wonder. ॥ 7-15-79 ॥
english translation
कृष्ण तथा महाराज युधिष्ठिर द्वारा पूजे जाकर नारद मुनि उनसे विदा लेकर चले गये। युधिष्ठिर महाराज अपने ममेरे भाई कृष्ण को भगवान् के रूप में सुनकर अत्यधिक चकित हुए। ॥ ७-१५-७९ ॥
hindi translation
kRSNapArthAvupAmantrya pUjitaH prayayau muniH । zrutvA kRSNaM paraM brahma pArthaH paramavismitaH ॥ 7-15-89 ॥
hk transliteration by Sanscript