1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
•
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
Progress:89.3%
आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम् । पितृहूर्दक्षिणः कर्ण उत्तरो देवहूः स्मृतः ।। ४-२९-१२ ।।
sanskrit
The city called Āpaṇa represents engagement of the tongue in speech, and Bahūdana is the variety of foodstuffs. The right ear is called the gate of Pitṛhū, and the left ear is called the gate of Devahū. ।। 4-29-12 ।।
english translation
hindi translation
ApaNo vyavahAro'tra citramandho bahUdanam | pitRhUrdakSiNaH karNa uttaro devahUH smRtaH || 4-29-12 ||
hk transliteration
Srimad Bhagavatam
Progress:89.3%
आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम् । पितृहूर्दक्षिणः कर्ण उत्तरो देवहूः स्मृतः ।। ४-२९-१२ ।।
sanskrit
The city called Āpaṇa represents engagement of the tongue in speech, and Bahūdana is the variety of foodstuffs. The right ear is called the gate of Pitṛhū, and the left ear is called the gate of Devahū. ।। 4-29-12 ।।
english translation
hindi translation
ApaNo vyavahAro'tra citramandho bahUdanam | pitRhUrdakSiNaH karNa uttaro devahUH smRtaH || 4-29-12 ||
hk transliteration