1.

प्रथमोऽध्यायः

Chapter 1

2.

द्वितीयोऽध्यायः

Chapter 2

3.

तृतीयोऽध्यायः

Chapter 3

4.

चतुर्थोऽध्यायः

Chapter 4

5.

पञ्चमोऽध्यायः

Chapter 5

6.

षष्ठोऽध्यायः

Chapter 6

7.

सप्तमोऽध्यायः

Chapter 7

8.

अष्टमोऽध्यायः

Chapter 8

9.

नवमोऽध्यायः

Chapter 9

10.

दशमोऽध्यायः

Chapter 10

11.

एकादशोऽध्यायः

Chapter 11

12.

द्वादशोऽध्यायः

Chapter 12

13.

त्रयोदशोऽध्यायः

Chapter 13

14.

चतुर्दशोऽध्यायः

Chapter 14

15.

पञ्चदशोऽध्यायः

Chapter 15

16.

षोडशोऽध्यायः

Chapter 16

17.

सप्तदशोऽध्यायः

Chapter 17

18.

अष्टादशोऽध्यायः

Chapter 18

19.

एकोनविंशोऽध्यायः

Chapter 19

20.

विंशोऽध्यायः

Chapter 20

21.

एकविंशोऽध्यायः

Chapter 21

22.

द्वाविंशोऽध्यायः

Chapter 22

23.

त्रयोविंशोऽध्यायः

Chapter 23

24.

चतुर्विंशोऽध्यायः

Chapter 24

पञ्चविंशोऽध्यायः

Chapter 25

26.

षड्विंशोऽध्यायः

Chapter 26

27.

सप्तविंशोऽध्यायः

Chapter 27

28.

अष्टाविंशोऽध्यायः

Chapter 28

29.

एकोनत्रिंशोऽध्यायः

Chapter 29

30.

त्रिंशोऽध्यायः

Chapter 30

31.

एकत्रिंशोऽध्यायः

Chapter 31

Progress:76.3%

नारद उवाच भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे । संज्ञापिताञ्जीवसङ्घान् निर्घृणेन सहस्रशः ।। ४-२५-७ ।।

The great saint Nārada said: O ruler of the citizens, my dear King, please see in the sky those animals which you have sacrificed without compassion and without mercy in the sacrificial arena. ।। 4-25-7 ।।

english translation

नारद मुनि ने कहा : हे प्रजापति, हे राजन्, तुमने यज्ञस्थल में जिन पशुओं का निर्दयतापूर्वक वध किया है, उन्हें आकाश में देखो। ।। ४-२५-७ ।।

hindi translation

nArada uvAca bho bhoH prajApate rAjan pazUn pazya tvayAdhvare | saMjJApitAJjIvasaGghAn nirghRNena sahasrazaH || 4-25-7 ||

hk transliteration by Sanscript