Srimad Bhagavatam

Progress:34.0%

विदुर उवाच स वै स्वायम्भुवः सम्राट् प्रियः पुत्रः स्वयम्भुवः । प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ।। ३-१३-२ ।।

sanskrit

Vidura said: O great sage, what did Svāyambhuva, the dear son of Brahmā, do after obtaining his very loving wife? ।। 3-13-2 ।।

english translation

hindi translation

vidura uvAca sa vai svAyambhuvaH samrAT priyaH putraH svayambhuvaH | pratilabhya priyAM patnIM kiM cakAra tato mune || 3-13-2 ||

hk transliteration