Srimad Bhagavatam

Progress:16.9%

पृथुः पुरूरवा गाधिर्नहुषो भरतोऽर्जुनः । मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः ।। १२-३-९ ।।

sanskrit

“Such kings as Pṛthu, Purūravā, Gādhi, Nahuṣa, Bharata, Kārtavīrya Arjuna, Māndhātā, Sagara, Rāma, Khaṭvāṅga, Dhundhuhā, Raghu, ।। 12-3-9 ।।

english translation

hindi translation

pRthuH purUravA gAdhirnahuSo bharato'rjunaH | mAndhAtA sagaro rAmaH khaTvAGgo dhundhuhA raghuH || 12-3-9 ||

hk transliteration