Srimad Bhagavatam

Progress:17.1%

तृणबिन्दुर्ययातिश्च शर्यातिः शन्तनुर्गयः । भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः ।। १२-३-१० ।।

sanskrit

Tṛṇabindu, Yayāti, Śaryāti, Śantanu, Gaya, Bhagīratha, Kuvalayāśva, Kakutstha, Naiṣadha, Nṛga, ।। 12-3-10 ।।

english translation

hindi translation

tRNabinduryayAtizca zaryAtiH zantanurgayaH | bhagIrathaH kuvalayAzvaH kakutstho naiSadho nRgaH || 12-3-10 ||

hk transliteration