1.

प्रथमोऽध्यायः

Chapter 1

2.

द्वितीयोऽध्यायः

Chapter 2

3.

तृतीयोऽध्यायः

Chapter 3

4.

चतुर्थोऽध्यायः

Chapter 4

5.

पञ्चमोऽध्यायः

Chapter 5

6.

षष्ठोऽध्यायः

Chapter 6

सप्तमोऽध्यायः

Chapter 7

8.

अष्टमोऽध्यायः

Chapter 8

9.

नवमोऽध्यायः

Chapter 9

10.

दशमोऽध्यायः

Chapter 10

11.

एकादशोऽध्यायः

Chapter 11

12.

द्वादशोऽध्यायः

Chapter 12

13.

त्रयोदशोऽध्यादशोयः

Chapter 13

14.

चतुर्दशोऽध्यायः

Chapter 14

15.

पञ्चदशोऽध्यायः

Chapter 15

16.

षोडशोऽध्यायः

Chapter 16

17.

सप्तदशोऽध्यायः

Chapter 17

18.

अष्टादशोऽध्यायः

Chapter 18

19.

एकोनविंशोऽध्यायः

Chapter 19

20.

विंशोऽध्यायः

Chapter 20

21.

एकविंशोऽध्यायः

Chapter 21

22.

द्वाविंशोऽध्यायः

Chapter 22

23.

त्रयोविंशोऽध्यायः

Chapter 23

24.

चतुर्विंशोऽध्यायः

Chapter 24

25.

पञ्चविंशोऽध्यायः

Chapter 25

26.

षड्विंशोऽध्यायः

Chapter 26

27.

सप्तविंशोऽध्यायः

Chapter 27

28.

अष्टाविंशोऽध्यायः

Chapter 28

29.

एकोनत्रिंशोऽध्यायः

Chapter 29

30.

त्रिंशोऽध्यायः

Chapter 30

31.

एकत्रिंशोऽध्यायः

Chapter 31

Progress:23.2%

तेषु काले व्यजायन्त रचितावयवा हरेः । शक्तिभिर्दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः ।। ११-७-५८ ।।

When the time was ripe, baby pigeons, with tender limbs and feathers created by the inconceivable potencies of the Lord, were born from those eggs. ।। 11-7-58 ।।

english translation

जब समय आया, तो उन अंडों से भगवान की अकल्पनीय शक्तियों द्वारा निर्मित कोमल अंगों और पंखों वाले कबूतर के बच्चे पैदा हुए। ।। ११-७-५८ ।।

hindi translation

teSu kAle vyajAyanta racitAvayavA hareH | zaktibhirdurvibhAvyAbhiH komalAGgatanUruhAH || 11-7-58 ||

hk transliteration by Sanscript