1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
•
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यादशोयः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
Progress:19.2%
कुलं वै शापनिर्दग्धं नङ्क्ष्यत्यन्योन्यविग्रहात् । समुद्रः सप्तमेऽह्न्येतां पुरीं च प्लावयिष्यति ।। ११-७-३ ।।
sanskrit
Now due to the brāhmaṇas’ curse the Yadu dynasty will certainly perish by fighting among themselves; and on the seventh day from today the ocean will rise up and inundate this city of Dvārakā. ।। 11-7-3 ।।
english translation
hindi translation
kulaM vai zApanirdagdhaM naGkSyatyanyonyavigrahAt | samudraH saptame'hnyetAM purIM ca plAvayiSyati || 11-7-3 ||
hk transliteration
Srimad Bhagavatam
Progress:19.2%
कुलं वै शापनिर्दग्धं नङ्क्ष्यत्यन्योन्यविग्रहात् । समुद्रः सप्तमेऽह्न्येतां पुरीं च प्लावयिष्यति ।। ११-७-३ ।।
sanskrit
Now due to the brāhmaṇas’ curse the Yadu dynasty will certainly perish by fighting among themselves; and on the seventh day from today the ocean will rise up and inundate this city of Dvārakā. ।। 11-7-3 ।।
english translation
hindi translation
kulaM vai zApanirdagdhaM naGkSyatyanyonyavigrahAt | samudraH saptame'hnyetAM purIM ca plAvayiSyati || 11-7-3 ||
hk transliteration