1.

प्रथमोऽध्यायः

Chapter 1

2.

द्वितीयोऽध्यायः

Chapter 2

3.

तृतीयोऽध्यायः

Chapter 3

4.

चतुर्थोऽध्यायः

Chapter 4

5.

पञ्चमोऽध्यायः

Chapter 5

6.

षष्ठोऽध्यायः

Chapter 6

7.

सप्तमोऽध्यायः

Chapter 7

8.

अष्टमोऽध्यायः

Chapter 8

9.

नवमोऽध्यायः

Chapter 9

10.

दशमोऽध्यायः

Chapter 10

11.

एकादशोऽध्यायः

Chapter 11

12.

द्वादशोऽध्यायः

Chapter 12

13.

त्रयोदशोऽध्यादशोयः

Chapter 13

14.

चतुर्दशोऽध्यायः

Chapter 14

15.

पञ्चदशोऽध्यायः

Chapter 15

16.

षोडशोऽध्यायः

Chapter 16

17.

सप्तदशोऽध्यायः

Chapter 17

18.

अष्टादशोऽध्यायः

Chapter 18

19.

एकोनविंशोऽध्यायः

Chapter 19

20.

विंशोऽध्यायः

Chapter 20

21.

एकविंशोऽध्यायः

Chapter 21

22.

द्वाविंशोऽध्यायः

Chapter 22

23.

त्रयोविंशोऽध्यायः

Chapter 23

24.

चतुर्विंशोऽध्यायः

Chapter 24

25.

पञ्चविंशोऽध्यायः

Chapter 25

26.

षड्विंशोऽध्यायः

Chapter 26

27.

सप्तविंशोऽध्यायः

Chapter 27

28.

अष्टाविंशोऽध्यायः

Chapter 28

29.

एकोनत्रिंशोऽध्यायः

Chapter 29

त्रिंशोऽध्यायः

Chapter 30

31.

एकत्रिंशोऽध्यायः

Chapter 31

Progress:95.6%

दाशार्हवृष्ण्यन्धकभोजसात्वता मध्वर्बुदा माथुरशूरसेनाः । विसर्जनाः कुकुराः कुन्तयश्च मिथस्ततस्तेऽथ विसृज्य सौहृदम् ।। ११-३०-१८ ।।

Completely abandoning their natural friendship, the members of the various Yadu clans — the Dāśārhas, Vṛṣṇis and Andhakas, the Bhojas, Sātvatas, Madhus and Arbudas, the Māthuras, Śūrasenas, Visarjanas, Kukuras and Kuntis — all slaughtered one another. ।। 11-30-18 ।।

english translation

अपनी स्वाभाविक मित्रता को पूरी तरह से त्यागकर, विभिन्न यदु कुलों के सदस्यों - दाशार्ह, वृष्णि और अंधक, भोज, सात्वत, मधु और अर्बुद, मथुरा, शूरसेन, विसर्जन, कुकुरा और कुंती - सभी ने एक दूसरे का वध कर दिया। ।। ११-३०-१८ ।।

hindi translation

dAzArhavRSNyandhakabhojasAtvatA madhvarbudA mAthurazUrasenAH | visarjanAH kukurAH kuntayazca mithastataste'tha visRjya sauhRdam || 11-30-18 ||

hk transliteration by Sanscript