1.

प्रथमोऽध्यायः

Chapter 1

2.

द्वितीयोऽध्यायः

Chapter 2

3.

तृतीयोऽध्यायः

Chapter 3

4.

चतुर्थोऽध्यायः

Chapter 4

5.

पञ्चमोऽध्यायः

Chapter 5

6.

षष्ठोऽध्यायः

Chapter 6

7.

सप्तमोऽध्यायः

Chapter 7

8.

अष्टमोऽध्यायः

Chapter 8

9.

नवमोऽध्यायः

Chapter 9

10.

दशमोऽध्यायः

Chapter 10

11.

एकादशोऽध्यायः

Chapter 11

12.

द्वादशोऽध्यायः

Chapter 12

त्रयोदशोऽध्यादशोयः

Chapter 13

14.

चतुर्दशोऽध्यायः

Chapter 14

15.

पञ्चदशोऽध्यायः

Chapter 15

16.

षोडशोऽध्यायः

Chapter 16

17.

सप्तदशोऽध्यायः

Chapter 17

18.

अष्टादशोऽध्यायः

Chapter 18

19.

एकोनविंशोऽध्यायः

Chapter 19

20.

विंशोऽध्यायः

Chapter 20

21.

एकविंशोऽध्यायः

Chapter 21

22.

द्वाविंशोऽध्यायः

Chapter 22

23.

त्रयोविंशोऽध्यायः

Chapter 23

24.

चतुर्विंशोऽध्यायः

Chapter 24

25.

पञ्चविंशोऽध्यायः

Chapter 25

26.

षड्विंशोऽध्यायः

Chapter 26

27.

सप्तविंशोऽध्यायः

Chapter 27

28.

अष्टाविंशोऽध्यायः

Chapter 28

29.

एकोनत्रिंशोऽध्यायः

Chapter 29

30.

त्रिंशोऽध्यायः

Chapter 30

31.

एकत्रिंशोऽध्यायः

Chapter 31

Progress:40.9%

अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः । परायणं द्विजश्रेष्ठाः श्रियःकीर्तेर्दमस्य च ।। ११-१३-३९ ।।

O best of the brāhmaṇas, please know that I am the supreme shelter of the yoga system, analytic philosophy, virtuous action, truthful religious principles, power, beauty, fame and self-control. ।। 11-13-39 ।।

english translation

हे ब्राह्मणश्रेष्ठ, कृपया जान लें कि मैं योग प्रणाली, विश्लेषणात्मक दर्शन, सदाचार, सत्य धार्मिक सिद्धांतों, शक्ति, सौंदर्य, प्रसिद्धि और आत्म-संयम का सर्वोच्च आश्रय हूं। ।। ११-१३-३९ ।।

hindi translation

ahaM yogasya sAGkhyasya satyasyartasya tejasaH | parAyaNaM dvijazreSThAH zriyaHkIrterdamasya ca || 11-13-39 ||

hk transliteration by Sanscript