Srimad Bhagavatam

Progress:36.7%

सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्पथः । व्याधः कुब्जा व्रजे गोप्यो यज्ञपत्न्यस्तथापरे ।। ११-१२-६ ।।

sanskrit

Sugrīva, Hanumān, Jāmbavān, Gajendra, Jaṭāyu, Tulādhāra, Dharma-vyādha, Kubjā, the gopīs in Vṛndāvana and the wives of the brāhmaṇas who were performing sacrifice. ।। 11-12-6 ।।

english translation

hindi translation

sugrIvo hanumAn RkSo gajo gRdhro vaNikpathaH | vyAdhaH kubjA vraje gopyo yajJapatnyastathApare || 11-12-6 ||

hk transliteration