Shiva Purana
Progress:95.1%
प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा ॥ आभिमानिकमैश्वर्यं प्राजापत्यं प्रचक्षते ॥ ३६ ॥
He showed mercy to all and conquered the time of death The self-realized opulence is called Prājāpati.
english translation
prasAdazcApi sarveSAM mRtyukAlajayastathA ॥ AbhimAnikamaizvaryaM prAjApatyaM pracakSate ॥ 36 ॥
hk transliteration by Sanscriptएतच्चान्द्रमसैर्भोगैः षट्पञ्चाशद्गुणं महत् ॥ सर्गः संकल्पमात्रेण त्राणं संहरणं तथा ॥ ३७॥
This is fifty-six times greater than the moon’s enjoyment. Creation, salvation and annihilation are by mere resolution.
english translation
etaccAndramasairbhogaiH SaTpaJcAzadguNaM mahat ॥ sargaH saMkalpamAtreNa trANaM saMharaNaM tathA ॥ 37॥
hk transliteration by Sanscriptस्वाधिकारश्च सर्वेषां भूतचित्तप्रवर्तनम् ॥ असादृश्यं च सर्वस्य निर्माणं जगतः पृथक् ॥ ३८ ॥
The right to self-determination is the initiation of the minds of all beings. There is no similarity in the creation of everything separately from the universe.
english translation
svAdhikArazca sarveSAM bhUtacittapravartanam ॥ asAdRzyaM ca sarvasya nirmANaM jagataH pRthak ॥ 38 ॥
hk transliteration by Sanscriptशुभाशुभस्य करणं प्राजापत्यैश्च संयुतम् ॥ चतुष्षष्ठिगुणं ब्राह्ममैश्वर्यं च प्रचक्षते ॥ ३९ ॥
It is the instrument of good and evil and is accompanied by the Prājāpatis. They also describe the sixty-fourfold opulence of the brāhmaṇas.
english translation
zubhAzubhasya karaNaM prAjApatyaizca saMyutam ॥ catuSSaSThiguNaM brAhmamaizvaryaM ca pracakSate ॥ 39 ॥
hk transliteration by Sanscriptबौद्धादस्मात्परं गौणमैश्वर्यं प्राकृतं विदुः ॥ वैष्णवं तत्समाख्यातं तस्यैव भुवनस्थितिः ॥ ब्रह्मणा तत्पदं सर्वं वक्तुमन्यैर्न शक्यते ॥ ४० ॥
They consider the ordinary opulence to be secondary to that of the Buddha. That Vaiṣṇava is described as the source of the universe. No one else can explain the entire universe to the Supreme Personality of Godhead.
english translation
bauddhAdasmAtparaM gauNamaizvaryaM prAkRtaM viduH ॥ vaiSNavaM tatsamAkhyAtaM tasyaiva bhuvanasthitiH ॥ brahmaNA tatpadaM sarvaM vaktumanyairna zakyate ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:95.1%
प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा ॥ आभिमानिकमैश्वर्यं प्राजापत्यं प्रचक्षते ॥ ३६ ॥
He showed mercy to all and conquered the time of death The self-realized opulence is called Prājāpati.
english translation
prasAdazcApi sarveSAM mRtyukAlajayastathA ॥ AbhimAnikamaizvaryaM prAjApatyaM pracakSate ॥ 36 ॥
hk transliteration by Sanscriptएतच्चान्द्रमसैर्भोगैः षट्पञ्चाशद्गुणं महत् ॥ सर्गः संकल्पमात्रेण त्राणं संहरणं तथा ॥ ३७॥
This is fifty-six times greater than the moon’s enjoyment. Creation, salvation and annihilation are by mere resolution.
english translation
etaccAndramasairbhogaiH SaTpaJcAzadguNaM mahat ॥ sargaH saMkalpamAtreNa trANaM saMharaNaM tathA ॥ 37॥
hk transliteration by Sanscriptस्वाधिकारश्च सर्वेषां भूतचित्तप्रवर्तनम् ॥ असादृश्यं च सर्वस्य निर्माणं जगतः पृथक् ॥ ३८ ॥
The right to self-determination is the initiation of the minds of all beings. There is no similarity in the creation of everything separately from the universe.
english translation
svAdhikArazca sarveSAM bhUtacittapravartanam ॥ asAdRzyaM ca sarvasya nirmANaM jagataH pRthak ॥ 38 ॥
hk transliteration by Sanscriptशुभाशुभस्य करणं प्राजापत्यैश्च संयुतम् ॥ चतुष्षष्ठिगुणं ब्राह्ममैश्वर्यं च प्रचक्षते ॥ ३९ ॥
It is the instrument of good and evil and is accompanied by the Prājāpatis. They also describe the sixty-fourfold opulence of the brāhmaṇas.
english translation
zubhAzubhasya karaNaM prAjApatyaizca saMyutam ॥ catuSSaSThiguNaM brAhmamaizvaryaM ca pracakSate ॥ 39 ॥
hk transliteration by Sanscriptबौद्धादस्मात्परं गौणमैश्वर्यं प्राकृतं विदुः ॥ वैष्णवं तत्समाख्यातं तस्यैव भुवनस्थितिः ॥ ब्रह्मणा तत्पदं सर्वं वक्तुमन्यैर्न शक्यते ॥ ४० ॥
They consider the ordinary opulence to be secondary to that of the Buddha. That Vaiṣṇava is described as the source of the universe. No one else can explain the entire universe to the Supreme Personality of Godhead.
english translation
bauddhAdasmAtparaM gauNamaizvaryaM prAkRtaM viduH ॥ vaiSNavaM tatsamAkhyAtaM tasyaiva bhuvanasthitiH ॥ brahmaNA tatpadaM sarvaM vaktumanyairna zakyate ॥ 40 ॥
hk transliteration by Sanscript